AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta, mRtalOkAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vizrANayata|
मत्ती 10:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu svESAM kaTibandhESu svarNarUpyatAmrANAM kimapi na gRhlIta| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु स्वेषां कटिबन्धेषु स्वर्णरूप्यताम्राणां किमपि न गृह्लीत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু স্ৱেষাং কটিবন্ধেষু স্ৱৰ্ণৰূপ্যতাম্ৰাণাং কিমপি ন গৃহ্লীত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু স্ৱেষাং কটিবন্ধেষু স্ৱর্ণরূপ্যতাম্রাণাং কিমপি ন গৃহ্লীত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သွေၐာံ ကဋိဗန္ဓေၐု သွရ္ဏရူပျတာမြာဏာံ ကိမပိ န ဂၖဟ္လီတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સ્વેષાં કટિબન્ધેષુ સ્વર્ણરૂપ્યતામ્રાણાં કિમપિ ન ગૃહ્લીત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu sveSAM kaTibandheSu svarNarUpyatAmrANAM kimapi na gRhlIta| |
AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta, mRtalOkAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vizrANayata|
dvAdazaziSyAn AhUya amEdhyabhUtAn vazIkarttAM zaktiM dattvA tESAM dvau dvau janO prESitavAn|
aparaM sa papraccha, yadA mudrAsampuTaM khAdyapAtraM pAdukAnjca vinA yuSmAn prAhiNavaM tadA yuSmAkaM kasyApi nyUnatAsIt? tE prOcuH kasyApi na|