sahajaH sahajaM tAtaH sutanjca mRtau samarpayiSyati, apatyAgi svasvapitrOे rvipakSIbhUya tau ghAtayiSyanti|
मत्ती 10:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH svasvaparivAraEva nRzatru rbhavitA| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः स्वस्वपरिवारएव नृशत्रु र्भविता। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ স্ৱস্ৱপৰিৱাৰএৱ নৃশত্ৰু ৰ্ভৱিতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ স্ৱস্ৱপরিৱারএৱ নৃশত্রু র্ভৱিতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သွသွပရိဝါရဧဝ နၖၑတြု ရ္ဘဝိတာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સ્વસ્વપરિવારએવ નૃશત્રુ ર્ભવિતા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH svasvaparivAraeva nRzatru rbhavitA| |
sahajaH sahajaM tAtaH sutanjca mRtau samarpayiSyati, apatyAgi svasvapitrOे rvipakSIbhUya tau ghAtayiSyanti|
bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu ca EkO'paraM parakarESu samarpayiSyati|
tadA bhrAtA bhrAtaraM pitA putraM ghAtanArthaM parahastESu samarpayiSyatE, tathA patyAni mAtApitrO rvipakSatayA tau ghAtayiSyanti|
pitA putrasya vipakSaH putrazca pitu rvipakSO bhaviSyati mAtA kanyAyA vipakSA kanyA ca mAtu rvipakSA bhaviSyati, tathA zvazrUrbadhvA vipakSA badhUzca zvazrvA vipakSA bhaviSyati|
kinjca yUyaM pitrA mAtrA bhrAtrA bandhunA jnjAtyA kuTumbEna ca parakarESu samarpayiSyadhvE; tatastE yuSmAkaM kanjcana kanjcana ghAtayiSyanti|