ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मत्ती 10:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH svasvaparivAraEva nRzatru rbhavitA|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततः स्वस्वपरिवारएव नृशत्रु र्भविता।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ স্ৱস্ৱপৰিৱাৰএৱ নৃশত্ৰু ৰ্ভৱিতা|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ স্ৱস্ৱপরিৱারএৱ নৃশত্রু র্ভৱিতা|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး သွသွပရိဝါရဧဝ နၖၑတြု ရ္ဘဝိတာ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ સ્વસ્વપરિવારએવ નૃશત્રુ ર્ભવિતા|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH svasvaparivAraeva nRzatru rbhavitA|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मत्ती 10:35
6 अन्तरसन्दर्भाः  

sahajaH sahajaM tAtaH sutanjca mRtau samarpayiSyati, apatyAgi svasvapitrOे rvipakSIbhUya tau ghAtayiSyanti|


bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu ca EkO'paraM parakarESu samarpayiSyati|


tadA bhrAtA bhrAtaraM pitA putraM ghAtanArthaM parahastESu samarpayiSyatE, tathA patyAni mAtApitrO rvipakSatayA tau ghAtayiSyanti|


pitA putrasya vipakSaH putrazca pitu rvipakSO bhaviSyati mAtA kanyAyA vipakSA kanyA ca mAtu rvipakSA bhaviSyati, tathA zvazrUrbadhvA vipakSA badhUzca zvazrvA vipakSA bhaviSyati|


kinjca yUyaM pitrA mAtrA bhrAtrA bandhunA jnjAtyA kuTumbEna ca parakarESu samarpayiSyadhvE; tatastE yuSmAkaM kanjcana kanjcana ghAtayiSyanti|