kintu vizvAsahInA yihUdIyA anyadEzIyalOkAn kupravRttiM grAhayitvA bhrAtRgaNaM prati tESAM vairaM janitavantaH|
मत्ती 10:34 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pitRmAtRzcazrUbhiH sAkaM sutasutAbadhU rvirOdhayitunjcAgatEाsmi| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पितृमातृश्चश्रूभिः साकं सुतसुताबधू र्विरोधयितुञ्चागतेास्मि। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পিতৃমাতৃশ্চশ্ৰূভিঃ সাকং সুতসুতাবধূ ৰ্ৱিৰোধযিতুঞ্চাগতেाস্মি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পিতৃমাতৃশ্চশ্রূভিঃ সাকং সুতসুতাবধূ র্ৱিরোধযিতুঞ্চাগতেाস্মি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပိတၖမာတၖၑ္စၑြူဘိး သာကံ သုတသုတာဗဓူ ရွိရောဓယိတုဉ္စာဂတေाသ္မိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પિતૃમાતૃશ્ચશ્રૂભિઃ સાકં સુતસુતાબધૂ ર્વિરોધયિતુઞ્ચાગતેाસ્મિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pitRmAtRzcazrUbhiH sAkaM sutasutAbadhU rvirodhayituJcAgateाsmi| |
kintu vizvAsahInA yihUdIyA anyadEzIyalOkAn kupravRttiM grAhayitvA bhrAtRgaNaM prati tESAM vairaM janitavantaH|
kintu kiyantO lOkA yihUdIyAnAM sapakSAH kiyantO lOkAH prEritAnAM sapakSA jAtAH, atO nAgarikajananivahamadhyE bhinnavAkyatvam abhavat|
EtAdRzyAM kathAyAM kathitAyAM satyAM yihUdinaH parasparaM bahuvicAraM kurvvantO gatavantaH|
tatO 'ruNavarNO 'para EkO 'zvO nirgatavAn tadArOhiNi pRthivItaH zAntyapaharaNasya lOkAnAM madhyE parasparaM pratighAtOtpAdanasya ca sAmarthyaM samarpitam, EkO bRhatkhaggO 'pi tasmA adAyi|