yaH svaprANAnavati, sa tAn hArayiSyatE, yastu matkRtE svaprANAn hArayati, sa tAnavati|
मत्ती 10:22 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mannamahEtOH sarvvE janA yuSmAn RृtIyiSyantE, kintu yaH zESaM yAvad dhairyyaM ghRtvA sthAsyati, sa trAyiSyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मन्नमहेतोः सर्व्वे जना युष्मान् ऋृतीयिष्यन्ते, किन्तु यः शेषं यावद् धैर्य्यं घृत्वा स्थास्यति, स त्रायिष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মন্নমহেতোঃ সৰ্ৱ্ৱে জনা যুষ্মান্ ঋृতীযিষ্যন্তে, কিন্তু যঃ শেষং যাৱদ্ ধৈৰ্য্যং ঘৃৎৱা স্থাস্যতি, স ত্ৰাযিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মন্নমহেতোঃ সর্ৱ্ৱে জনা যুষ্মান্ ঋृতীযিষ্যন্তে, কিন্তু যঃ শেষং যাৱদ্ ধৈর্য্যং ঘৃৎৱা স্থাস্যতি, স ত্রাযিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မန္နမဟေတေား သရွွေ ဇနာ ယုၐ္မာန် ၒृတီယိၐျန္တေ, ကိန္တု ယး ၑေၐံ ယာဝဒ် ဓဲရျျံ ဃၖတွာ သ္ထာသျတိ, သ တြာယိၐျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મન્નમહેતોઃ સર્વ્વે જના યુષ્માન્ ઋृતીયિષ્યન્તે, કિન્તુ યઃ શેષં યાવદ્ ધૈર્ય્યં ઘૃત્વા સ્થાસ્યતિ, સ ત્રાયિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mannamahetoH sarvve janA yuSmAn RृtIyiSyante, kintu yaH zeSaM yAvad dhairyyaM ghRtvA sthAsyati, sa trAyiSyate| |
yaH svaprANAnavati, sa tAn hArayiSyatE, yastu matkRtE svaprANAn hArayati, sa tAnavati|
tadAnIM lOkA duHkhaM bhOjayituM yuSmAn parakarESu samarpayiSyanti haniSyanti ca, tathA mama nAmakAraNAd yUyaM sarvvadEzIyamanujAnAM samIpE ghRNArhA bhaviSyatha|
yadA manujA mama nAmakRtE yuSmAn nindanti tAPayanti mRSA nAnAdurvvAkyAni vadanti ca, tadA yuyaM dhanyAH|
mama nAmahEtOH sarvvESAM savidhE yUyaM jugupsitA bhaviSyatha, kintu yaH kazcit zESaparyyantaM dhairyyam AlambiSyatE saEva paritrAsyatE|
yadA lOkA manuSyasUnO rnAmahEtO ryuSmAn RृtIyiSyantE pRthak kRtvA nindiSyanti, adhamAniva yuSmAn svasamIpAd dUrIkariSyanti ca tadA yUyaM dhanyAH|
kintu yE zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAM gRhlanti dhairyyam avalambya phalAnyutpAdayanti ca ta EvOttamamRtsvarUpAH|
tavOpadEzaM tEbhyO'dadAM jagatA saha yathA mama sambandhO nAsti tathA jajatA saha tESAmapi sambandhAbhAvAj jagatO lOkAstAn RtIyantE|
jagatO lOkA yuSmAn RtIyituM na zakruvanti kintu mAmEva RtIyantE yatastESAM karmANi duSTAni tatra sAkSyamidam ahaM dadAmi|
vastutastu yE janA dhairyyaM dhRtvA satkarmma kurvvantO mahimA satkArO'maratvanjcaitAni mRgayantE tEbhyO'nantAyu rdAsyati|
yIzO rjIvanaM yad asmAkaM marttyadEhE prakAzEta tadarthaM jIvantO vayaM yIzOH kRtE nityaM mRtyau samarpyAmahE|
satkarmmakaraNE'smAbhirazrAntai rbhavitavyaM yatO'klAntaustiSThadbhirasmAbhirupayuktasamayE tat phalAni lapsyantE|
yatO vayaM khrISTasyAMzinO jAtAH kintu prathamavizvAsasya dRPhatvam asmAbhiH zESaM yAvad amOghaM dhArayitavyaM|
aparaM yuSmAkam EkaikO janO yat pratyAzApUraNArthaM zESaM yAvat tamEva yatnaM prakAzayEdityaham icchAmi|
yO janaH parIkSAM sahatE sa Eva dhanyaH, yataH parIkSitatvaM prApya sa prabhunA svaprEmakAribhyaH pratijnjAtaM jIvanamukuTaM lapsyatE|
hE mama bhrAtaraH, saMsArO yadi yuSmAn dvESTi tarhi tad AzcaryyaM na manyadhvaM|
tvayA yO yaH klEzaH sOPhavyastasmAt mA bhaiSIH pazya zayatAnO yuSmAkaM parIkSArthaM kAMzcit kArAyAM nikSEpsyati daza dinAni yAvat klEzO yuSmAsu varttiSyatE ca| tvaM mRtyuparyyantaM vizvAsyO bhava tEnAhaM jIvanakirITaM tubhyaM dAsyAmi|
yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA ahaM guptamAnnAM bhOktuM dAsyAmi zubhraprastaramapi tasmai dAsyAmi tatra prastarE nUtanaM nAma likhitaM tacca grahItAraM vinA nAnyEna kEnApyavagamyatE|
yO janO jayati zESaparyyantaM mama kriyAH pAlayati ca tasmA aham anyajAtIyAnAm AdhipatyaM dAsyAmi;
aparaM tvaM titikSAM vidadhAsi mama nAmArthaM bahu sOPhavAnasi tathApi na paryyaklAmyastadapi jAnAmi|
yasya zrOtraM vidyatE sa samitIH pratyucyamAnAm AtmanaH kathAM zRNOtu| yO janO jayati tasmA aham IzvarasyArAmasthajIvanatarOH phalaM bhOktuM dAsyAmi|
aparamahaM yathA jitavAn mama pitrA ca saha tasya siMhAsana upaviSTazcAsmi, tathA yO janO jayati tamahaM mayA sArddhaM matsiMhAsana upavEzayiSyAmi|