bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu ca EkO'paraM parakarESu samarpayiSyati|
मत्ती 10:21 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script sahajaH sahajaM tAtaH sutanjca mRtau samarpayiSyati, apatyAgi svasvapitrOे rvipakSIbhUya tau ghAtayiSyanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari सहजः सहजं तातः सुतञ्च मृतौ समर्पयिष्यति, अपत्यागि स्वस्वपित्रोे र्विपक्षीभूय तौ घातयिष्यन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সহজঃ সহজং তাতঃ সুতঞ্চ মৃতৌ সমৰ্পযিষ্যতি, অপত্যাগি স্ৱস্ৱপিত্ৰোे ৰ্ৱিপক্ষীভূয তৌ ঘাতযিষ্যন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সহজঃ সহজং তাতঃ সুতঞ্চ মৃতৌ সমর্পযিষ্যতি, অপত্যাগি স্ৱস্ৱপিত্রোे র্ৱিপক্ষীভূয তৌ ঘাতযিষ্যন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သဟဇး သဟဇံ တာတး သုတဉ္စ မၖတော် သမရ္ပယိၐျတိ, အပတျာဂိ သွသွပိတြောे ရွိပက္ၐီဘူယ တော် ဃာတယိၐျန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સહજઃ સહજં તાતઃ સુતઞ્ચ મૃતૌ સમર્પયિષ્યતિ, અપત્યાગિ સ્વસ્વપિત્રોे ર્વિપક્ષીભૂય તૌ ઘાતયિષ્યન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script sahajaH sahajaM tAtaH sutaJca mRtau samarpayiSyati, apatyAgi svasvapitroे rvipakSIbhUya tau ghAtayiSyanti| |
bahuSu vighnaM prAptavatsu parasparam RृtIyAM kRtavatsu ca EkO'paraM parakarESu samarpayiSyati|