मत्ती 10:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAna prahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakA bhavata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari पश्यत, वृकयूथमध्ये मेषः यथाविस्तथा युष्मान प्रहिणोमि, तस्माद् यूयम् अहिरिव सतर्काः कपोताइवाहिंसका भवत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পশ্যত, ৱৃকযূথমধ্যে মেষঃ যথাৱিস্তথা যুষ্মান প্ৰহিণোমি, তস্মাদ্ যূযম্ অহিৰিৱ সতৰ্কাঃ কপোতাইৱাহিংসকা ভৱত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পশ্যত, ৱৃকযূথমধ্যে মেষঃ যথাৱিস্তথা যুষ্মান প্রহিণোমি, তস্মাদ্ যূযম্ অহিরিৱ সতর্কাঃ কপোতাইৱাহিংসকা ভৱত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပၑျတ, ဝၖကယူထမဓျေ မေၐး ယထာဝိသ္တထာ ယုၐ္မာန ပြဟိဏောမိ, တသ္မာဒ် ယူယမ် အဟိရိဝ သတရ္ကား ကပေါတာဣဝါဟိံသကာ ဘဝတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પશ્યત, વૃકયૂથમધ્યે મેષઃ યથાવિસ્તથા યુષ્માન પ્રહિણોમિ, તસ્માદ્ યૂયમ્ અહિરિવ સતર્કાઃ કપોતાઇવાહિંસકા ભવત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script pazyata, vRkayUthamadhye meSaH yathAvistathA yuSmAna prahiNomi, tasmAd yUyam ahiriva satarkAH kapotAivAhiMsakA bhavata| |
prabhu rnijaparivArAn yathAkAlaM bhOjayituM yaM dAsam adhyakSIkRtya sthApayati, tAdRzO vizvAsyO dhImAn dAsaH kaH?
kintu sudhiyaH pratyavadan, dattE yuSmAnasmAMzca prati tailaM nyUnIbhavEt, tasmAd vikrEtRNAM samIpaM gatvA svArthaM tailaM krINIta|
vipakSA yasmAt kimapyuttaram Apattinjca karttuM na zakSyanti tAdRzaM vAkpaTutvaM jnjAnanjca yuSmabhyaM dAsyAmi|
yatO mayA gamanE kRtaEva durjayA vRkA yuSmAkaM madhyaM pravizya vrajaM prati nirdayatAm AcariSyanti,
hE bhrAtaraH,yUyaM buddhyA bAlakAiva mA bhUta parantu duSTatayA zizava_iva bhUtvA buddhyA siddhA bhavata|
aparanjca saMsAramadhyE vizESatO yuSmanmadhyE vayaM sAMsArikyA dhiyA nahi kintvIzvarasyAnugrahENAkuTilatAm IzvarIyasAralyanjcAcaritavantO'trAsmAkaM manO yat pramANaM dadAti tEna vayaM zlAghAmahE|
kintu sarpENa svakhalatayA yadvad havA vanjcayAnjcakE tadvat khrISTaM prati satItvAd yuSmAkaM bhraMzaH sambhaviSyatIti bibhEmi|
yatO yA mahOpAyanasEvAsmAbhi rvidhIyatE tAmadhi vayaM yat kEnApi na nindyAmahE tadarthaM yatAmahE|
Izvarasya niSkalagkAzca santAnAiva vakrabhAvAnAM kuTilAcAriNAnjca lOkAnAM madhyE tiSThata,
vayaM yad dinam Arabhya tAM vArttAM zrutavantastadArabhya nirantaraM yuSmAkaM kRtE prArthanAM kurmmaH phalatO yUyaM yat pUrNAbhyAm AtmikajnjAnavuddhibhyAm IzvarasyAbhitamaM sampUrNarUpENAvagacchEta,
aparanjca vizvAsinO yuSmAn prati vayaM kIdRk pavitratvayathArthatvanirdOSatvAcAriNO'bhavAmEtyasmin IzvarO yUyanjca sAkSiNa AdhvE|