yadi sa yOgyapAtraM bhavati, tarhi tatkalyANaM tasmai bhaviSyati, nOcEt sAzIryuSmabhyamEva bhaviSyati|
मत्ती 10:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yE janA yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAnjca na zRNvanti tESAM gEhAt purAdvA prasthAnakAlE svapadUlIH pAtayata| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु ये जना युष्माकमातिथ्यं न विदधति युष्माकं कथाञ्च न शृण्वन्ति तेषां गेहात् पुराद्वा प्रस्थानकाले स्वपदूलीः पातयत। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যে জনা যুষ্মাকমাতিথ্যং ন ৱিদধতি যুষ্মাকং কথাঞ্চ ন শৃণ্ৱন্তি তেষাং গেহাৎ পুৰাদ্ৱা প্ৰস্থানকালে স্ৱপদূলীঃ পাতযত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যে জনা যুষ্মাকমাতিথ্যং ন ৱিদধতি যুষ্মাকং কথাঞ্চ ন শৃণ্ৱন্তি তেষাং গেহাৎ পুরাদ্ৱা প্রস্থানকালে স্ৱপদূলীঃ পাতযত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယေ ဇနာ ယုၐ္မာကမာတိထျံ န ဝိဒဓတိ ယုၐ္မာကံ ကထာဉ္စ န ၑၖဏွန္တိ တေၐာံ ဂေဟာတ် ပုရာဒွါ ပြသ္ထာနကာလေ သွပဒူလီး ပါတယတ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યે જના યુષ્માકમાતિથ્યં ન વિદધતિ યુષ્માકં કથાઞ્ચ ન શૃણ્વન્તિ તેષાં ગેહાત્ પુરાદ્વા પ્રસ્થાનકાલે સ્વપદૂલીઃ પાતયત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu ye janA yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAJca na zRNvanti teSAM gehAt purAdvA prasthAnakAle svapadUlIH pAtayata| |
yadi sa yOgyapAtraM bhavati, tarhi tatkalyANaM tasmai bhaviSyati, nOcEt sAzIryuSmabhyamEva bhaviSyati|
tatra yadi kEpi yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAzca na zRNvanti tarhi tatsthAnAt prasthAnasamayE tESAM viruddhaM sAkSyaM dAtuM svapAdAnAsphAlya rajaH sampAtayata; ahaM yuSmAn yathArthaM vacmi vicAradinE tannagarasyAvasthAtaH sidOmAmOrayO rnagarayOravasthA sahyatarA bhaviSyati|
yaH kazcidIdRzasya kasyApi bAlasyAtithyaM karOti sa mamAtithyaM karOti; yaH kazcinmamAtithyaM karOti sa kEvalam mamAtithyaM karOti tanna matprErakasyApyAtithyaM karOti|
yO janO mama nAmnAsya bAlAsyAtithyaM vidadhAti sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti sa mama prErakasyAtithyaM vidadhAti, yuSmAkaM madhyEyaH svaM sarvvasmAt kSudraM jAnItE sa Eva zrESThO bhaviSyati|
tatra yadi kasyacit purasya lOkA yuSmAkamAtithyaM na kurvvanti tarhi tasmAnnagarAd gamanakAlE tESAM viruddhaM sAkSyArthaM yuSmAkaM padadhUlIH sampAtayata|
ahaM yuSmAnatIva yathArthaM vadAmi, mayA prEritaM janaM yO gRhlAti sa mAmEva gRhlAti yazca mAM gRhlAti sa matprErakaM gRhlAti|
ataH kAraNAt tau nijapadadhUlIstESAM prAtikUlyEna pAtayitvEेkaniyaM nagaraM gatau|
kintu tE 'tIva virOdhaM vidhAya pASaNPIyakathAM kathitavantastataH paulO vastraM dhunvan EtAM kathAM kathitavAn, yuSmAkaM zONitapAtAparAdhO yuSmAn pratyEva bhavatu, tEnAhaM niraparAdhO 'dyArabhya bhinnadEzIyAnAM samIpaM yAmi|
atO hEtO ryaH kazcid vAkyamEtanna gRhlAti sa manuSyam avajAnAtIti nahi yEna svakIyAtmA yuSmadantarE samarpitastam Izvaram EvAvajAnAti|