bAbilnagarE pravasanAt pUrvvaM sa yOziyO yikhaniyaM tasya bhrAtRMzca janayAmAsa|
मत्ती 1:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO bAbili pravasanakAlE yikhaniyaH zaltIyElaM janayAmAsa, tasya sutaH sirubbAvil| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो बाबिलि प्रवसनकाले यिखनियः शल्तीयेलं जनयामास, तस्य सुतः सिरुब्बाविल्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো বাবিলি প্ৰৱসনকালে যিখনিযঃ শল্তীযেলং জনযামাস, তস্য সুতঃ সিৰুব্বাৱিল্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো বাবিলি প্রৱসনকালে যিখনিযঃ শল্তীযেলং জনযামাস, তস্য সুতঃ সিরুব্বাৱিল্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော ဗာဗိလိ ပြဝသနကာလေ ယိခနိယး ၑလ္တီယေလံ ဇနယာမာသ, တသျ သုတး သိရုဗ္ဗာဝိလ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો બાબિલિ પ્રવસનકાલે યિખનિયઃ શલ્તીયેલં જનયામાસ, તસ્ય સુતઃ સિરુબ્બાવિલ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato bAbili pravasanakAle yikhaniyaH zaltIyelaM janayAmAsa, tasya sutaH sirubbAvil| |
bAbilnagarE pravasanAt pUrvvaM sa yOziyO yikhaniyaM tasya bhrAtRMzca janayAmAsa|
ittham ibrAhImO dAyUdaM yAvat sAkalyEna caturdazapuruSAH; A dAyUdaH kAlAd bAbili pravasanakAlaM yAvat caturdazapuruSA bhavanti| bAbili pravAsanakAlAt khrISTasya kAlaM yAvat caturdazapuruSA bhavanti|
yihUdA yOhAnAH putraH, yOhAnA rISAH putraH, rISAH sirubbAbilaH putraH, sirubbAbil zaltIyElaH putraH, zaltIyEl nErEH putraH|