vyavasthA calitA yAvat nahi tEna kariSyatE| tAvat nalO vidIrNO'pi bhaMkSyatE nahi tEna ca| tathA sadhUmavarttinjca na sa nirvvApayiSyatE|
मार्क 9:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM girEravarOhaNakAlE sa tAn gAPham dUtyAdidEza yAvannarasUnOH zmazAnAdutthAnaM na bhavati, tAvat darzanasyAsya vArttA yuSmAbhiH kasmaicidapi na vaktavyA| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं गिरेरवरोहणकाले स तान् गाढम् दूत्यादिदेश यावन्नरसूनोः श्मशानादुत्थानं न भवति, तावत् दर्शनस्यास्य वार्त्ता युष्माभिः कस्मैचिदपि न वक्तव्या। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং গিৰেৰৱৰোহণকালে স তান্ গাঢম্ দূত্যাদিদেশ যাৱন্নৰসূনোঃ শ্মশানাদুত্থানং ন ভৱতি, তাৱৎ দৰ্শনস্যাস্য ৱাৰ্ত্তা যুষ্মাভিঃ কস্মৈচিদপি ন ৱক্তৱ্যা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং গিরেরৱরোহণকালে স তান্ গাঢম্ দূত্যাদিদেশ যাৱন্নরসূনোঃ শ্মশানাদুত্থানং ন ভৱতি, তাৱৎ দর্শনস্যাস্য ৱার্ত্তা যুষ্মাভিঃ কস্মৈচিদপি ন ৱক্তৱ্যা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ဂိရေရဝရောဟဏကာလေ သ တာန် ဂါဎမ် ဒူတျာဒိဒေၑ ယာဝန္နရသူနေား ၑ္မၑာနာဒုတ္ထာနံ န ဘဝတိ, တာဝတ် ဒရ္ၑနသျာသျ ဝါရ္တ္တာ ယုၐ္မာဘိး ကသ္မဲစိဒပိ န ဝက္တဝျာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં ગિરેરવરોહણકાલે સ તાન્ ગાઢમ્ દૂત્યાદિદેશ યાવન્નરસૂનોઃ શ્મશાનાદુત્થાનં ન ભવતિ, તાવત્ દર્શનસ્યાસ્ય વાર્ત્તા યુષ્માભિઃ કસ્મૈચિદપિ ન વક્તવ્યા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM gireravarohaNakAle sa tAn gADham dUtyAdideza yAvannarasUnoH zmazAnAdutthAnaM na bhavati, tAvat darzanasyAsya vArttA yuSmAbhiH kasmaicidapi na vaktavyA| |
vyavasthA calitA yAvat nahi tEna kariSyatE| tAvat nalO vidIrNO'pi bhaMkSyatE nahi tEna ca| tathA sadhUmavarttinjca na sa nirvvApayiSyatE|
yatO yUnam yathA tryahOrAtraM bRhanmInasya kukSAvAsIt, tathA manujaputrOpi tryahOrAtraM mEdinyA madhyE sthAsyati|
anyanjca yirUzAlamnagaraM gatvA prAcInalOkEbhyaH pradhAnayAjakEbhya upAdhyAyEbhyazca bahuduHkhabhOgastai rhatatvaM tRtIyadinE punarutthAnanjca mamAvazyakam EtAH kathA yIzustatkAlamArabhya ziSyAn jnjApayitum ArabdhavAn|
hE mahEccha sa pratArakO jIvana akathayat, dinatrayAt paraM zmazAnAdutthAsyAmi tadvAkyaM smarAmO vayaM;
tatO yIzustaM jagAda, avadhEhi kathAmEtAM kazcidapi mA brUhi, kintu yAjakasya sannidhiM gatvA svAtmAnaM darzaya manujEbhyO nijanirAmayatvaM pramANayituM mUsAnirUpitaM dravyam utsRja ca|
tata Etasyai kinjcit khAdyaM dattEti kathayitvA Etatkarmma kamapi na jnjApayatEti dRPhamAdiSTavAn|
atha sa tAn vAPhamityAdidEza yUyamimAM kathAM kasmaicidapi mA kathayata, kintu sa yati nyaSEdhat tE tati bAhulyEna prAcArayan;
tadA zmazAnAdutthAnasya kObhiprAya iti vicAryya tE tadvAkyaM svESu gOpAyAnjcakrirE|
khrISTEnEtthaM mRtiyAtanA bhOktavyA tRtIyadinE ca zmazAnAdutthAtavyanjcEti lipirasti;
iti zabdE jAtE tE yIzumEkAkinaM dadRzuH kintu tE tadAnIM tasya darzanasya vAcamEkAmapi nOktvA manaHsu sthApayAmAsuH|