tadA pitarO yIzumavAdIt hE gurO'smAkamatra sthitiruttamA, tataEva vayaM tvatkRtE EkAM mUsAkRtE EkAm EliyakRtE caikAM, EtAstisraH kuTI rnirmmAma|
मार्क 9:6 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu sa yaduktavAn tat svayaM na bubudhE tataH sarvvE bibhayAnjcakruH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु स यदुक्तवान् तत् स्वयं न बुबुधे ततः सर्व्वे बिभयाञ्चक्रुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু স যদুক্তৱান্ তৎ স্ৱযং ন বুবুধে ততঃ সৰ্ৱ্ৱে বিভযাঞ্চক্ৰুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু স যদুক্তৱান্ তৎ স্ৱযং ন বুবুধে ততঃ সর্ৱ্ৱে বিভযাঞ্চক্রুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု သ ယဒုက္တဝါန် တတ် သွယံ န ဗုဗုဓေ တတး သရွွေ ဗိဘယာဉ္စကြုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ સ યદુક્તવાન્ તત્ સ્વયં ન બુબુધે તતઃ સર્વ્વે બિભયાઞ્ચક્રુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu sa yaduktavAn tat svayaM na bubudhe tataH sarvve bibhayAJcakruH| |
tadA pitarO yIzumavAdIt hE gurO'smAkamatra sthitiruttamA, tataEva vayaM tvatkRtE EkAM mUsAkRtE EkAm EliyakRtE caikAM, EtAstisraH kuTI rnirmmAma|
Etarhi payOdastAn chAdayAmAsa, mamayAM priyaH putraH kathAsu tasya manAMsi nivEzayatEti nabhOvANI tanmEdyAnniryayau|
atha tayOrubhayO rgamanakAlE pitarO yIzuM babhASE, hE gurO'smAkaM sthAnE'smin sthitiH zubhA, tata EkA tvadarthA, EkA mUsArthA, EkA EliyArthA, iti tisraH kuTyOsmAbhi rnirmmIyantAM, imAM kathAM sa na vivicya kathayAmAsa|
taM dRSTvAhaM mRtakalpastaccaraNE patitastataH svadakSiNakaraM mayi nidhAya tEnOktam mA bhaiSIH; aham Adirantazca|