ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 9:49 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yathA sarvvO bali rlavaNAktaH kriyatE tathA sarvvO janO vahnirUpENa lavaNAktaH kAriSyatE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यथा सर्व्वो बलि र्लवणाक्तः क्रियते तथा सर्व्वो जनो वह्निरूपेण लवणाक्तः कारिष्यते।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যথা সৰ্ৱ্ৱো বলি ৰ্লৱণাক্তঃ ক্ৰিযতে তথা সৰ্ৱ্ৱো জনো ৱহ্নিৰূপেণ লৱণাক্তঃ কাৰিষ্যতে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যথা সর্ৱ্ৱো বলি র্লৱণাক্তঃ ক্রিযতে তথা সর্ৱ্ৱো জনো ৱহ্নিরূপেণ লৱণাক্তঃ কারিষ্যতে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယထာ သရွွော ဗလိ ရ္လဝဏာက္တး ကြိယတေ တထာ သရွွော ဇနော ဝဟ္နိရူပေဏ လဝဏာက္တး ကာရိၐျတေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યથા સર્વ્વો બલિ ર્લવણાક્તઃ ક્રિયતે તથા સર્વ્વો જનો વહ્નિરૂપેણ લવણાક્તઃ કારિષ્યતે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yathA sarvvo bali rlavaNAktaH kriyate tathA sarvvo jano vahnirUpeNa lavaNAktaH kAriSyate|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 9:49
5 अन्तरसन्दर्भाः  

yuyaM mEdinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kEna prakArENa svAduyuktaM bhaviSyati? tat kasyApi kAryyasyAyOgyatvAt kEvalaM bahiH prakSEptuM narANAM padatalEna dalayitunjca yOgyaM bhavati|


tasmina 'nirvvANavahnau narakE dvinEtrasya tava nikSEpAd EkanEtravata IzvararAjyE pravEzastava kSEmaM|


lavaNaM bhadraM kintu yadi lavaNE svAdutA na tiSThati, tarhi katham AsvAdyuktaM kariSyatha? yUyaM lavaNayuktA bhavata parasparaM prEma kuruta|