yuyaM mEdinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kEna prakArENa svAduyuktaM bhaviSyati? tat kasyApi kAryyasyAyOgyatvAt kEvalaM bahiH prakSEptuM narANAM padatalEna dalayitunjca yOgyaM bhavati|
मार्क 9:49 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yathA sarvvO bali rlavaNAktaH kriyatE tathA sarvvO janO vahnirUpENa lavaNAktaH kAriSyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यथा सर्व्वो बलि र्लवणाक्तः क्रियते तथा सर्व्वो जनो वह्निरूपेण लवणाक्तः कारिष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যথা সৰ্ৱ্ৱো বলি ৰ্লৱণাক্তঃ ক্ৰিযতে তথা সৰ্ৱ্ৱো জনো ৱহ্নিৰূপেণ লৱণাক্তঃ কাৰিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যথা সর্ৱ্ৱো বলি র্লৱণাক্তঃ ক্রিযতে তথা সর্ৱ্ৱো জনো ৱহ্নিরূপেণ লৱণাক্তঃ কারিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယထာ သရွွော ဗလိ ရ္လဝဏာက္တး ကြိယတေ တထာ သရွွော ဇနော ဝဟ္နိရူပေဏ လဝဏာက္တး ကာရိၐျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યથા સર્વ્વો બલિ ર્લવણાક્તઃ ક્રિયતે તથા સર્વ્વો જનો વહ્નિરૂપેણ લવણાક્તઃ કારિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yathA sarvvo bali rlavaNAktaH kriyate tathA sarvvo jano vahnirUpeNa lavaNAktaH kAriSyate| |
yuyaM mEdinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kEna prakArENa svAduyuktaM bhaviSyati? tat kasyApi kAryyasyAyOgyatvAt kEvalaM bahiH prakSEptuM narANAM padatalEna dalayitunjca yOgyaM bhavati|
tasmina 'nirvvANavahnau narakE dvinEtrasya tava nikSEpAd EkanEtravata IzvararAjyE pravEzastava kSEmaM|
lavaNaM bhadraM kintu yadi lavaNE svAdutA na tiSThati, tarhi katham AsvAdyuktaM kariSyatha? yUyaM lavaNayuktA bhavata parasparaM prEma kuruta|