pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|
मार्क 9:48 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmina 'nirvvANavahnau narakE dvinEtrasya tava nikSEpAd EkanEtravata IzvararAjyE pravEzastava kSEmaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तस्मिन ऽनिर्व्वाणवह्नौ नरके द्विनेत्रस्य तव निक्षेपाद् एकनेत्रवत ईश्वरराज्ये प्रवेशस्तव क्षेमं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মিন ঽনিৰ্ৱ্ৱাণৱহ্নৌ নৰকে দ্ৱিনেত্ৰস্য তৱ নিক্ষেপাদ্ একনেত্ৰৱত ঈশ্ৱৰৰাজ্যে প্ৰৱেশস্তৱ ক্ষেমং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মিন ঽনির্ৱ্ৱাণৱহ্নৌ নরকে দ্ৱিনেত্রস্য তৱ নিক্ষেপাদ্ একনেত্রৱত ঈশ্ৱররাজ্যে প্রৱেশস্তৱ ক্ষেমং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မိန 'နိရွွာဏဝဟ္နော် နရကေ ဒွိနေတြသျ တဝ နိက္ၐေပါဒ် ဧကနေတြဝတ ဤၑွရရာဇျေ ပြဝေၑသ္တဝ က္ၐေမံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્મિન ઽનિર્વ્વાણવહ્નૌ નરકે દ્વિનેત્રસ્ય તવ નિક્ષેપાદ્ એકનેત્રવત ઈશ્વરરાજ્યે પ્રવેશસ્તવ ક્ષેમં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmina 'nirvvANavahnau narake dvinetrasya tava nikSepAd ekanetravata IzvararAjye pravezastava kSemaM| |
pazcAt sa vAmasthitAn janAn vadiSyati, rE zApagrastAH sarvvE, zaitAnE tasya dUtEbhyazca yO'nantavahnirAsAdita AstE, yUyaM madantikAt tamagniM gacchata|
tasya kArE sUrpa AstE, sa svIyazasyAni samyak prasphOTya nijAn sakalagOdhUmAn saMgRhya bhANPAgArE sthApayiSyati, kiMntu sarvvANi vuSANyanirvvANavahninA dAhayiSyati|
yathA sarvvO bali rlavaNAktaH kriyatE tathA sarvvO janO vahnirUpENa lavaNAktaH kAriSyatE|
aparanjca tasya hastE zUrpa AstE sa svazasyAni zuddharUpaM prasphOTya gOdhUmAn sarvvAn bhANPAgArE saMgrahISyati kintu bUSANi sarvvANyanirvvANavahninA dAhayiSyati|