tasmAt tava karazcaraNO vA yadi tvAM bAdhatE, tarhi taM chittvA nikSipa, dvikarasya dvipadasya vA tavAnaptavahnau nikSEpAt, khanjjasya vA chinnahastasya tava jIvanE pravEzO varaM|
मार्क 9:45 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadi tava pAdO vighnaM janayati tarhi taM chindhi, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यदि तव पादो विघ्नं जनयति तर्हि तं छिन्धि, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদি তৱ পাদো ৱিঘ্নং জনযতি তৰ্হি তং ছিন্ধি, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদি তৱ পাদো ৱিঘ্নং জনযতি তর্হি তং ছিন্ধি, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒိ တဝ ပါဒေါ ဝိဃ္နံ ဇနယတိ တရှိ တံ ဆိန္ဓိ, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદિ તવ પાદો વિઘ્નં જનયતિ તર્હિ તં છિન્ધિ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yadi tava pAdo vighnaM janayati tarhi taM chindhi, |
tasmAt tava karazcaraNO vA yadi tvAM bAdhatE, tarhi taM chittvA nikSipa, dvikarasya dvipadasya vA tavAnaptavahnau nikSEpAt, khanjjasya vA chinnahastasya tava jIvanE pravEzO varaM|
kintvahaM yuSmAn vadAmi, yaH kazcit kAraNaM vinA nijabhrAtrE kupyati, sa vicArasabhAyAM daNPArhO bhaviSyati; yaH kazcicca svIyasahajaM nirbbOdhaM vadati, sa mahAsabhAyAM daNPArhO bhaviSyati; punazca tvaM mUPha iti vAkyaM yadi kazcit svIyabhrAtaraM vakti, tarhi narakAgnau sa daNPArhO bhaviSyati|
yasmAt yatra kITA na mriyantE vahnizca na nirvvAti, tasmin anirvvANAnalanarakE karadvayavastava gamanAt karahInasya svargapravEzastava kSEmaM|
yatO yatra kITA na mriyantE vahnizca na nirvvAti, tasmin 'nirvvANavahnau narakE dvipAdavatastava nikSEpAt pAdahInasya svargapravEzastava kSEmaM|