yazca kazcit EtESAM kSudranarANAm yaM kanjcanaikaM ziSya iti viditvA kaMsaikaM zItalasalilaM tasmai dattE, yuSmAnahaM tathyaM vadAmi, sa kEnApi prakArENa phalEna na vanjciSyatE|
मार्क 9:41 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yaH kazcid yuSmAn khrISTaziSyAn jnjAtvA mannAmnA kaMsaikEna pAnIyaM pAtuM dadAti, yuSmAnahaM yathArthaM vacmi, sa phalEna vanjcitO na bhaviSyati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यः कश्चिद् युष्मान् ख्रीष्टशिष्यान् ज्ञात्वा मन्नाम्ना कंसैकेन पानीयं पातुं ददाति, युष्मानहं यथार्थं वच्मि, स फलेन वञ्चितो न भविष्यति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যঃ কশ্চিদ্ যুষ্মান্ খ্ৰীষ্টশিষ্যান্ জ্ঞাৎৱা মন্নাম্না কংসৈকেন পানীযং পাতুং দদাতি, যুষ্মানহং যথাৰ্থং ৱচ্মি, স ফলেন ৱঞ্চিতো ন ভৱিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যঃ কশ্চিদ্ যুষ্মান্ খ্রীষ্টশিষ্যান্ জ্ঞাৎৱা মন্নাম্না কংসৈকেন পানীযং পাতুং দদাতি, যুষ্মানহং যথার্থং ৱচ্মি, স ফলেন ৱঞ্চিতো ন ভৱিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယး ကၑ္စိဒ် ယုၐ္မာန် ခြီၐ္ဋၑိၐျာန် ဇ္ဉာတွာ မန္နာမ္နာ ကံသဲကေန ပါနီယံ ပါတုံ ဒဒါတိ, ယုၐ္မာနဟံ ယထာရ္ထံ ဝစ္မိ, သ ဖလေန ဝဉ္စိတော န ဘဝိၐျတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યઃ કશ્ચિદ્ યુષ્માન્ ખ્રીષ્ટશિષ્યાન્ જ્ઞાત્વા મન્નામ્ના કંસૈકેન પાનીયં પાતું દદાતિ, યુષ્માનહં યથાર્થં વચ્મિ, સ ફલેન વઞ્ચિતો ન ભવિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yaH kazcid yuSmAn khrISTaziSyAn jJAtvA mannAmnA kaMsaikena pAnIyaM pAtuM dadAti, yuSmAnahaM yathArthaM vacmi, sa phalena vaJcito na bhaviSyati| |
yazca kazcit EtESAM kSudranarANAm yaM kanjcanaikaM ziSya iti viditvA kaMsaikaM zItalasalilaM tasmai dattE, yuSmAnahaM tathyaM vadAmi, sa kEnApi prakArENa phalEna na vanjciSyatE|
tadAnIM rAjA tAn prativadiSyati, yuSmAnahaM satyaM vadAmi, mamaitESAM bhrAtRNAM madhyE kanjcanaikaM kSudratamaM prati yad akuruta, tanmAM pratyakuruta|
tadanantaraM nirjanasamayE tatsagginO dvAdazaziSyAzca taM taddRSTAntavAkyasyArthaM papracchuH|
ataEva tava bhakSyadravyENa tava bhrAtA zOkAnvitO bhavati tarhi tvaM bhrAtaraM prati prEmnA nAcarasi| khrISTO yasya kRtE svaprANAn vyayitavAn tvaM nijEna bhakSyadravyENa taM na nAzaya|
kintvIzvarasyAtmA yadi yuSmAkaM madhyE vasati tarhi yUyaM zArIrikAcAriNO na santa AtmikAcAriNO bhavathaH| yasmin tu khrISTasyAtmA na vidyatE sa tatsambhavO nahi|
kintvEkaikEna janEna nijE nijE paryyAya utthAtavyaM prathamataH prathamajAtaphalasvarUpEna khrISTEna, dvitIyatastasyAgamanasamayE khrISTasya lOkaiH|
yad dRSTigOcaraM tad yuSmAbhi rdRzyatAM| ahaM khrISTasya lOka iti svamanasi yEna vijnjAyatE sa yathA khrISTasya bhavati vayam api tathA khrISTasya bhavAma iti punarvivicya tEna budhyatAM|
kinjca yUyaM yadi khrISTasya bhavatha tarhi sutarAm ibrAhImaH santAnAH pratijnjayA sampadadhikAriNazcAdhvE|
yE tu khrISTasya lOkAstE ripubhirabhilASaizca sahitaM zArIrikabhAvaM kruzE nihatavantaH|