yaH kazcit mama svapakSIyO nahi sa vipakSIya AstE, yazca mayA sAkaM na saMgRhlAti, sa vikirati|
मार्क 9:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tathA yaH kazcid yuSmAkaM vipakSatAM na karOti sa yuSmAkamEva sapakSaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तथा यः कश्चिद् युष्माकं विपक्षतां न करोति स युष्माकमेव सपक्षः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তথা যঃ কশ্চিদ্ যুষ্মাকং ৱিপক্ষতাং ন কৰোতি স যুষ্মাকমেৱ সপক্ষঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তথা যঃ কশ্চিদ্ যুষ্মাকং ৱিপক্ষতাং ন করোতি স যুষ্মাকমেৱ সপক্ষঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တထာ ယး ကၑ္စိဒ် ယုၐ္မာကံ ဝိပက္ၐတာံ န ကရောတိ သ ယုၐ္မာကမေဝ သပက္ၐး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તથા યઃ કશ્ચિદ્ યુષ્માકં વિપક્ષતાં ન કરોતિ સ યુષ્માકમેવ સપક્ષઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tathA yaH kazcid yuSmAkaM vipakSatAM na karoti sa yuSmAkameva sapakSaH| |
yaH kazcit mama svapakSIyO nahi sa vipakSIya AstE, yazca mayA sAkaM na saMgRhlAti, sa vikirati|
kintu yIzuravadat taM mA niSEdhat, yatO yaH kazcin mannAmnA citraM karmma karOti sa sahasA mAM nindituM na zaknOti|
ataH kAraNAd yO mama sapakSO na sa vipakSaH, yO mayA saha na saMgRhlAti sa vikirati|