atha yOhan tamabravIt hE gurO, asmAkamananugAminam EkaM tvAnnAmnA bhUtAn tyAjayantaM vayaM dRSTavantaH, asmAkamapazcAdgAmitvAcca taM nyaSEdhAma|
मार्क 9:39 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yIzuravadat taM mA niSEdhat, yatO yaH kazcin mannAmnA citraM karmma karOti sa sahasA mAM nindituM na zaknOti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु यीशुरवदत् तं मा निषेधत्, यतो यः कश्चिन् मन्नाम्ना चित्रं कर्म्म करोति स सहसा मां निन्दितुं न शक्नोति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যীশুৰৱদৎ তং মা নিষেধৎ, যতো যঃ কশ্চিন্ মন্নাম্না চিত্ৰং কৰ্ম্ম কৰোতি স সহসা মাং নিন্দিতুং ন শক্নোতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যীশুরৱদৎ তং মা নিষেধৎ, যতো যঃ কশ্চিন্ মন্নাম্না চিত্রং কর্ম্ম করোতি স সহসা মাং নিন্দিতুং ন শক্নোতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယီၑုရဝဒတ် တံ မာ နိၐေဓတ်, ယတော ယး ကၑ္စိန် မန္နာမ္နာ စိတြံ ကရ္မ္မ ကရောတိ သ သဟသာ မာံ နိန္ဒိတုံ န ၑက္နောတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યીશુરવદત્ તં મા નિષેધત્, યતો યઃ કશ્ચિન્ મન્નામ્ના ચિત્રં કર્મ્મ કરોતિ સ સહસા માં નિન્દિતું ન શક્નોતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yIzuravadat taM mA niSedhat, yato yaH kazcin mannAmnA citraM karmma karoti sa sahasA mAM nindituM na zaknoti| |
atha yOhan tamabravIt hE gurO, asmAkamananugAminam EkaM tvAnnAmnA bhUtAn tyAjayantaM vayaM dRSTavantaH, asmAkamapazcAdgAmitvAcca taM nyaSEdhAma|
iti hEtOrahaM yuSmabhyaM nivEdayAmi, IzvarasyAtmanA bhASamANaH kO'pi yIzuM zapta iti na vyAharati, punazca pavitrENAtmanA vinItaM vinAnyaH kO'pi yIzuM prabhuriti vyAharttuM na zaknOti|
itarAn prati susaMvAdaM ghOSayitvAhaM yat svayamagrAhyO na bhavAmi tadarthaM dEham Ahanmi vazIkurvvE ca|
kiM bahunA? kApaTyAt saralabhAvAd vA bhavEt, yEna kEnacit prakArENa khrISTasya ghOSaNA bhavatItyasmin aham AnandAmyAnandiSyAmi ca|