kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|
मार्क 9:38 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha yOhan tamabravIt hE gurO, asmAkamananugAminam EkaM tvAnnAmnA bhUtAn tyAjayantaM vayaM dRSTavantaH, asmAkamapazcAdgAmitvAcca taM nyaSEdhAma| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ योहन् तमब्रवीत् हे गुरो, अस्माकमननुगामिनम् एकं त्वान्नाम्ना भूतान् त्याजयन्तं वयं दृष्टवन्तः, अस्माकमपश्चाद्गामित्वाच्च तं न्यषेधाम। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ যোহন্ তমব্ৰৱীৎ হে গুৰো, অস্মাকমননুগামিনম্ একং ৎৱান্নাম্না ভূতান্ ত্যাজযন্তং ৱযং দৃষ্টৱন্তঃ, অস্মাকমপশ্চাদ্গামিৎৱাচ্চ তং ন্যষেধাম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ যোহন্ তমব্রৱীৎ হে গুরো, অস্মাকমননুগামিনম্ একং ৎৱান্নাম্না ভূতান্ ত্যাজযন্তং ৱযং দৃষ্টৱন্তঃ, অস্মাকমপশ্চাদ্গামিৎৱাচ্চ তং ন্যষেধাম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ ယောဟန် တမဗြဝီတ် ဟေ ဂုရော, အသ္မာကမနနုဂါမိနမ် ဧကံ တွာန္နာမ္နာ ဘူတာန် တျာဇယန္တံ ဝယံ ဒၖၐ္ဋဝန္တး, အသ္မာကမပၑ္စာဒ္ဂါမိတွာစ္စ တံ နျၐေဓာမ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ યોહન્ તમબ્રવીત્ હે ગુરો, અસ્માકમનનુગામિનમ્ એકં ત્વાન્નામ્ના ભૂતાન્ ત્યાજયન્તં વયં દૃષ્ટવન્તઃ, અસ્માકમપશ્ચાદ્ગામિત્વાચ્ચ તં ન્યષેધામ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha yohan tamabravIt he guro, asmAkamananugAminam ekaM tvAnnAmnA bhUtAn tyAjayantaM vayaM dRSTavantaH, asmAkamapazcAdgAmitvAcca taM nyaSedhAma| |
kinjca yE pratyESyanti tairIdRg AzcaryyaM karmma prakAzayiSyatE tE mannAmnA bhUtAn tyAjayiSyanti bhASA anyAzca vadiSyanti|
kintu yIzuravadat taM mA niSEdhat, yatO yaH kazcin mannAmnA citraM karmma karOti sa sahasA mAM nindituM na zaknOti|
yadyahaM bAlasibUbA bhUtAn tyAjayAmi tarhi yuSmAkaM santAnAH kEna tyAjayanti? tasmAt taEva kathAyA EtasyA vicArayitArO bhaviSyanti|