ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 9:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA sa bAlakamEkaM gRhItvA madhyE samupAvEzayat tatastaM krOPE kRtvA tAnavAdAt

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा स बालकमेकं गृहीत्वा मध्ये समुपावेशयत् ततस्तं क्रोडे कृत्वा तानवादात्

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা স বালকমেকং গৃহীৎৱা মধ্যে সমুপাৱেশযৎ ততস্তং ক্ৰোডে কৃৎৱা তানৱাদাৎ

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা স বালকমেকং গৃহীৎৱা মধ্যে সমুপাৱেশযৎ ততস্তং ক্রোডে কৃৎৱা তানৱাদাৎ

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ သ ဗာလကမေကံ ဂၖဟီတွာ မဓျေ သမုပါဝေၑယတ် တတသ္တံ ကြောဍေ ကၖတွာ တာနဝါဒါတ္

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા સ બાલકમેકં ગૃહીત્વા મધ્યે સમુપાવેશયત્ તતસ્તં ક્રોડે કૃત્વા તાનવાદાત્

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA sa bAlakamekaM gRhItvA madhye samupAvezayat tatastaM kroDe kRtvA tAnavAdAt

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 9:36
5 अन्तरसन्दर्भाः  

tatO yIzuH kSudramEkaM bAlakaM svasamIpamAnIya tESAM madhyE nidhAya jagAda,


ananataraM sa zizUnagkE nidhAya tESAM gAtrESu hastau dattvAziSaM babhASE|


tataH sa upavizya dvAdazaziSyAn AhUya babhASE yaH kazcit mukhyO bhavitumicchati sa sarvvEbhyO gauNaH sarvvESAM sEvakazca bhavatu|


yaH kazcidIdRzasya kasyApi bAlasyAtithyaM karOti sa mamAtithyaM karOti; yaH kazcinmamAtithyaM karOti sa kEvalam mamAtithyaM karOti tanna matprErakasyApyAtithyaM karOti|