tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|
मार्क 9:18 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadAsau bhUtastamAkramatE tadaiva pAtasati tathA sa phENAyatE, dantairdantAn gharSati kSINO bhavati ca; tatO hEtOstaM bhUtaM tyAjayituM bhavacchiSyAn nivEditavAn kintu tE na zEkuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यदासौ भूतस्तमाक्रमते तदैव पातसति तथा स फेणायते, दन्तैर्दन्तान् घर्षति क्षीणो भवति च; ततो हेतोस्तं भूतं त्याजयितुं भवच्छिष्यान् निवेदितवान् किन्तु ते न शेकुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদাসৌ ভূতস্তমাক্ৰমতে তদৈৱ পাতসতি তথা স ফেণাযতে, দন্তৈৰ্দন্তান্ ঘৰ্ষতি ক্ষীণো ভৱতি চ; ততো হেতোস্তং ভূতং ত্যাজযিতুং ভৱচ্ছিষ্যান্ নিৱেদিতৱান্ কিন্তু তে ন শেকুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদাসৌ ভূতস্তমাক্রমতে তদৈৱ পাতসতি তথা স ফেণাযতে, দন্তৈর্দন্তান্ ঘর্ষতি ক্ষীণো ভৱতি চ; ততো হেতোস্তং ভূতং ত্যাজযিতুং ভৱচ্ছিষ্যান্ নিৱেদিতৱান্ কিন্তু তে ন শেকুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒါသော် ဘူတသ္တမာကြမတေ တဒဲဝ ပါတသတိ တထာ သ ဖေဏာယတေ, ဒန္တဲရ္ဒန္တာန် ဃရ္ၐတိ က္ၐီဏော ဘဝတိ စ; တတော ဟေတောသ္တံ ဘူတံ တျာဇယိတုံ ဘဝစ္ဆိၐျာန် နိဝေဒိတဝါန် ကိန္တု တေ န ၑေကုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદાસૌ ભૂતસ્તમાક્રમતે તદૈવ પાતસતિ તથા સ ફેણાયતે, દન્તૈર્દન્તાન્ ઘર્ષતિ ક્ષીણો ભવતિ ચ; તતો હેતોસ્તં ભૂતં ત્યાજયિતું ભવચ્છિષ્યાન્ નિવેદિતવાન્ કિન્તુ તે ન શેકુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yadAsau bhUtastamAkramate tadaiva pAtasati tathA sa pheNAyate, dantairdantAn gharSati kSINo bhavati ca; tato hetostaM bhUtaM tyAjayituM bhavacchiSyAn niveditavAn kintu te na zekuH| |
tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|
tasmAd bhavataH ziSyANAM samIpE tamAnayaM kintu tE taM svAsthaM karttuM na zaktAH|
kintu yatra sthAnE rOdanadantagharSaNE bhavatastasmin bahirbhUtatamisrE rAjyasya santAnA nikSEsyantE|
yuSmAnahaM yathArthaM vadAmi kOpi yadyEtadgiriM vadati, tvamutthAya gatvA jaladhau pata, prOktamidaM vAkyamavazyaM ghaTiSyatE, manasA kimapi na sandihya cEdidaM vizvasEt tarhi tasya vAkyAnusArENa tad ghaTiSyatE|
tatO lOkAnAM kazcidEkaH pratyavAdIt hE gurO mama sUnuM mUkaM bhUtadhRtanjca bhavadAsannam AnayaM|
tadA sa tamavAdIt, rE avizvAsinaH santAnA yuSmAbhiH saha kati kAlAnahaM sthAsyAmi? aparAn kati kAlAn vA va AcArAn sahiSyE? taM madAsannamAnayata|
tatastatsannidhiM sa AnIyata kintu taM dRSTvaiva bhUtO bAlakaM dhRtavAn; sa ca bhUmau patitvA phENAyamAnO lulOTha|
tadA sa bhUtazcItzabdaM kRtvA tamApIPya bahirjajAma, tatO bAlakO mRtakalpO babhUva tasmAdayaM mRta_ityanEkE kathayAmAsuH|
svakIyalajjAphENOdvamakAH pracaNPAH sAmudrataraggAH sadAkAlaM yAvat ghOratimirabhAgIni bhramaNakArINi nakSatrANi ca bhavanti|