tataH paraM phirUzina Agatya tEna saha vivadamAnAstasya parIkSArtham AkAzIyacihnaM draSTuM yAcitavantaH|
मार्क 9:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzuradhyApakAnaprAkSId EtaiH saha yUyaM kiM vivadadhvE? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा यीशुरध्यापकानप्राक्षीद् एतैः सह यूयं किं विवदध्वे? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুৰধ্যাপকানপ্ৰাক্ষীদ্ এতৈঃ সহ যূযং কিং ৱিৱদধ্ৱে? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুরধ্যাপকানপ্রাক্ষীদ্ এতৈঃ সহ যূযং কিং ৱিৱদধ্ৱে? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုရဓျာပကာနပြာက္ၐီဒ် ဧတဲး သဟ ယူယံ ကိံ ဝိဝဒဓွေ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુરધ્યાપકાનપ્રાક્ષીદ્ એતૈઃ સહ યૂયં કિં વિવદધ્વે? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzuradhyApakAnaprAkSId etaiH saha yUyaM kiM vivadadhve? |
tataH paraM phirUzina Agatya tEna saha vivadamAnAstasya parIkSArtham AkAzIyacihnaM draSTuM yAcitavantaH|
tatO lOkAnAM kazcidEkaH pratyavAdIt hE gurO mama sUnuM mUkaM bhUtadhRtanjca bhavadAsannam AnayaM|