ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 9:15 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kintu sarvvalOkAstaM dRSTvaiva camatkRtya tadAsannaM dhAvantastaM praNEmuH|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

किन्तु सर्व्वलोकास्तं दृष्ट्वैव चमत्कृत्य तदासन्नं धावन्तस्तं प्रणेमुः।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কিন্তু সৰ্ৱ্ৱলোকাস্তং দৃষ্ট্ৱৈৱ চমৎকৃত্য তদাসন্নং ধাৱন্তস্তং প্ৰণেমুঃ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কিন্তু সর্ৱ্ৱলোকাস্তং দৃষ্ট্ৱৈৱ চমৎকৃত্য তদাসন্নং ধাৱন্তস্তং প্রণেমুঃ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကိန္တု သရွွလောကာသ္တံ ဒၖၐ္ဋွဲဝ စမတ္ကၖတျ တဒါသန္နံ ဓာဝန္တသ္တံ ပြဏေမုး၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કિન્તુ સર્વ્વલોકાસ્તં દૃષ્ટ્વૈવ ચમત્કૃત્ય તદાસન્નં ધાવન્તસ્તં પ્રણેમુઃ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

kintu sarvvalokAstaM dRSTvaiva camatkRtya tadAsannaM dhAvantastaM praNemuH|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 9:15
7 अन्तरसन्दर्भाः  

atha sa pitaraM yAkUbaM yOhananjca gRhItvA vavrAja; atyantaM trAsitO vyAkulitazca tEbhyaH kathayAmAsa,


pazcAttAH zmazAnaM pravizya zuklavarNadIrghaparicchadAvRtamEkaM yuvAnaM zmazAnadakSiNapArzva upaviSTaM dRSTvA camaccakruH|


sO'vadat, mAbhaiSTa yUyaM kruzE hataM nAsaratIyayIzuM gavESayatha sOtra nAsti zmazAnAdudasthAt; tai ryatra sa sthApitaH sthAnaM tadidaM pazyata|


tadA yIzuradhyApakAnaprAkSId EtaiH saha yUyaM kiM vivadadhvE?


atha yIzu rlOkasagghaM dhAvitvAyAntaM dRSTvA tamapUtabhUtaM tarjayitvA jagAda, rE badhira mUka bhUta tvamEtasmAd bahirbhava punaH kadApi mAzrayainaM tvAmaham ityAdizAmi|