मार्क 9:14 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM sa ziSyasamIpamEtya tESAM catuHpArzvE taiH saha bahujanAn vivadamAnAn adhyApakAMzca dRSTavAn; अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं स शिष्यसमीपमेत्य तेषां चतुःपार्श्वे तैः सह बहुजनान् विवदमानान् अध्यापकांश्च दृष्टवान्; সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং স শিষ্যসমীপমেত্য তেষাং চতুঃপাৰ্শ্ৱে তৈঃ সহ বহুজনান্ ৱিৱদমানান্ অধ্যাপকাংশ্চ দৃষ্টৱান্; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং স শিষ্যসমীপমেত্য তেষাং চতুঃপার্শ্ৱে তৈঃ সহ বহুজনান্ ৱিৱদমানান্ অধ্যাপকাংশ্চ দৃষ্টৱান্; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ သ ၑိၐျသမီပမေတျ တေၐာံ စတုးပါရ္ၑွေ တဲး သဟ ဗဟုဇနာန် ဝိဝဒမာနာန် အဓျာပကာံၑ္စ ဒၖၐ္ဋဝါန်; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં સ શિષ્યસમીપમેત્ય તેષાં ચતુઃપાર્શ્વે તૈઃ સહ બહુજનાન્ વિવદમાનાન્ અધ્યાપકાંશ્ચ દૃષ્ટવાન્; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM sa ziSyasamIpametya teSAM catuHpArzve taiH saha bahujanAn vivadamAnAn adhyApakAMzca dRSTavAn; |
ta Agatya tamavadan, hE gurO bhavAn tathyabhASI kasyApyanurOdhaM na manyatE, pakSapAtanjca na karOti, yathArthata IzvarIyaM mArgaM darzayati vayamEtat prajAnImaH, kaisarAya karO dEyO na vAM? vayaM dAsyAmO na vA?
tadA kiyantO'dhyApakAstatrOpavizantO manObhi rvitarkayAnjcakruH, ESa manuSya EtAdRzImIzvaranindAM kathAM kutaH kathayati?
kintvahaM yuSmAn vadAmi , EliyArthE lipi ryathAstE tathaiva sa Etya yayau, lOkA: svEcchAnurUpaM tamabhivyavaharanti sma|
paulO bhajanabhavanaM gatvA prAyENa mAsatrayam Izvarasya rAjyasya vicAraM kRtvA lOkAn pravartya sAhasEna kathAmakathayat|
yaH pApibhiH svaviruddham EtAdRzaM vaiparItyaM sOPhavAn tam AlOcayata tEna yUyaM svamanaHsu zrAntAH klAntAzca na bhaviSyatha|