yadi yUyamidaM vAkyaM grahItuM zaknutha, tarhi zrEyaH, yasyAgamanasya vacanamAstE sO'yam EliyaH|
मार्क 9:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintvahaM yuSmAn vadAmi , EliyArthE lipi ryathAstE tathaiva sa Etya yayau, lOkA: svEcchAnurUpaM tamabhivyavaharanti sma| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्त्वहं युष्मान् वदामि , एलियार्थे लिपि र्यथास्ते तथैव स एत्य ययौ, लोका: स्वेच्छानुरूपं तमभिव्यवहरन्ति स्म। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্ত্ৱহং যুষ্মান্ ৱদামি , এলিযাৰ্থে লিপি ৰ্যথাস্তে তথৈৱ স এত্য যযৌ, লোকা: স্ৱেচ্ছানুৰূপং তমভিৱ্যৱহৰন্তি স্ম| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্ত্ৱহং যুষ্মান্ ৱদামি , এলিযার্থে লিপি র্যথাস্তে তথৈৱ স এত্য যযৌ, লোকা: স্ৱেচ্ছানুরূপং তমভিৱ্যৱহরন্তি স্ম| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တွဟံ ယုၐ္မာန် ဝဒါမိ , ဧလိယာရ္ထေ လိပိ ရျထာသ္တေ တထဲဝ သ ဧတျ ယယော်, လောကာ: သွေစ္ဆာနုရူပံ တမဘိဝျဝဟရန္တိ သ္မ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્ત્વહં યુષ્માન્ વદામિ , એલિયાર્થે લિપિ ર્યથાસ્તે તથૈવ સ એત્ય યયૌ, લોકા: સ્વેચ્છાનુરૂપં તમભિવ્યવહરન્તિ સ્મ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintvahaM yuSmAn vadAmi , eliyArthe lipi ryathAste tathaiva sa etya yayau, lokA: svecchAnurUpaM tamabhivyavaharanti sma| |
yadi yUyamidaM vAkyaM grahItuM zaknutha, tarhi zrEyaH, yasyAgamanasya vacanamAstE sO'yam EliyaH|
tadA sa pratyuvAca , EliyaH prathamamEtya sarvvakAryyANi sAdhayiSyati; naraputrE ca lipi ryathAstE tathaiva sOpi bahuduHkhaM prApyAvajnjAsyatE|
anantaraM sa ziSyasamIpamEtya tESAM catuHpArzvE taiH saha bahujanAn vivadamAnAn adhyApakAMzca dRSTavAn;
santAnAn prati pitRNAM manAMsi dharmmajnjAnaM pratyanAjnjAgrAhiNazca parAvarttayituM, prabhOH paramEzvarasya sEvArtham EkAM sajjitajAtiM vidhAtunjca sa EliyarUpAtmazaktiprAptastasyAgrE gamiSyati|
yuSmAkaM pUrvvapuruSAH kaM bhaviSyadvAdinaM nAtAPayan? yE tasya dhArmmikasya janasyAgamanakathAM kathitavantastAn aghnan yUyam adhUnA vizvAsaghAtinO bhUtvA taM dhArmmikaM janam ahata|