tadAnIM pitarastasya karaM ghRtvA tarjayitvA kathayitumArabdhavAn, hE prabhO, tat tvattO dUraM yAtu, tvAM prati kadApi na ghaTiSyatE|
मार्क 9:10 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA zmazAnAdutthAnasya kObhiprAya iti vicAryya tE tadvAkyaM svESu gOpAyAnjcakrirE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा श्मशानादुत्थानस्य कोभिप्राय इति विचार्य्य ते तद्वाक्यं स्वेषु गोपायाञ्चक्रिरे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা শ্মশানাদুত্থানস্য কোভিপ্ৰায ইতি ৱিচাৰ্য্য তে তদ্ৱাক্যং স্ৱেষু গোপাযাঞ্চক্ৰিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা শ্মশানাদুত্থানস্য কোভিপ্রায ইতি ৱিচার্য্য তে তদ্ৱাক্যং স্ৱেষু গোপাযাঞ্চক্রিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ၑ္မၑာနာဒုတ္ထာနသျ ကောဘိပြာယ ဣတိ ဝိစာရျျ တေ တဒွါကျံ သွေၐု ဂေါပါယာဉ္စကြိရေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા શ્મશાનાદુત્થાનસ્ય કોભિપ્રાય ઇતિ વિચાર્ય્ય તે તદ્વાક્યં સ્વેષુ ગોપાયાઞ્ચક્રિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA zmazAnAdutthAnasya kobhiprAya iti vicAryya te tadvAkyaM sveSu gopAyAJcakrire| |
tadAnIM pitarastasya karaM ghRtvA tarjayitvA kathayitumArabdhavAn, hE prabhO, tat tvattO dUraM yAtu, tvAM prati kadApi na ghaTiSyatE|
atha tE yIzuM papracchuH prathamata EliyEnAgantavyam iti vAkyaM kuta upAdhyAyA AhuH?
tataH paraM girEravarOhaNakAlE sa tAn gAPham dUtyAdidEza yAvannarasUnOH zmazAnAdutthAnaM na bhavati, tAvat darzanasyAsya vArttA yuSmAbhiH kasmaicidapi na vaktavyA|
asyAH ghaTanAyAstAtparyyaM ziSyAH prathamaM nAbudhyanta, kintu yIzau mahimAnaM prAptE sati vAkyamidaM tasmina akathyata lOkAzca tampratIttham akurvvan iti tE smRtavantaH|
kintvipikUrIyamatagrahiNaH stOyikIyamatagrAhiNazca kiyantO janAstEna sArddhaM vyavadanta| tatra kEcid akathayan ESa vAcAlaH kiM vaktum icchati? aparE kEcid ESa janaH kESAnjcid vidEzIyadEvAnAM pracAraka ityanumIyatE yataH sa yIzum utthitinjca pracArayat|