sarvvAn manujAn visRjya yIzau gRhaM praviSTE tacchiSyA Agatya yIzavE kathitavantaH, kSEtrasya vanyayavasIyadRSTAntakathAm bhavAna asmAn spaSTIkRtya vadatu|
मार्क 8:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtE bhOktAraH prAyazcatuH sahasrapuruSA Asan tataH sa tAn visasarja| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari एते भोक्तारः प्रायश्चतुः सहस्रपुरुषा आसन् ततः स तान् विससर्ज। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতে ভোক্তাৰঃ প্ৰাযশ্চতুঃ সহস্ৰপুৰুষা আসন্ ততঃ স তান্ ৱিসসৰ্জ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতে ভোক্তারঃ প্রাযশ্চতুঃ সহস্রপুরুষা আসন্ ততঃ স তান্ ৱিসসর্জ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတေ ဘောက္တာရး ပြာယၑ္စတုး သဟသြပုရုၐာ အာသန် တတး သ တာန် ဝိသသရ္ဇ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતે ભોક્તારઃ પ્રાયશ્ચતુઃ સહસ્રપુરુષા આસન્ તતઃ સ તાન્ વિસસર્જ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ete bhoktAraH prAyazcatuH sahasrapuruSA Asan tataH sa tAn visasarja| |
sarvvAn manujAn visRjya yIzau gRhaM praviSTE tacchiSyA Agatya yIzavE kathitavantaH, kSEtrasya vanyayavasIyadRSTAntakathAm bhavAna asmAn spaSTIkRtya vadatu|
anantaraM sa dvAdazaziSyAnAhUya babhASE, pazyata vayaM yirUzAlamnagaraM yAmaH, tasmAt manuSyaputrE bhaviSyadvAdibhiruktaM yadasti tadanurUpaM taM prati ghaTiSyatE;