tataH sarvvE bhuktvA paritRptavantaH, tatastadavaziSTabhakSyaiH pUrNAn dvAdazaPalakAn gRhItavantaH|
मार्क 8:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatO lOkA bhuktvA tRptiM gatA avaziSTakhAdyaiH pUrNAH saptaPallakA gRhItAzca| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततो लोका भुक्त्वा तृप्तिं गता अवशिष्टखाद्यैः पूर्णाः सप्तडल्लका गृहीताश्च। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততো লোকা ভুক্ত্ৱা তৃপ্তিং গতা অৱশিষ্টখাদ্যৈঃ পূৰ্ণাঃ সপ্তডল্লকা গৃহীতাশ্চ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততো লোকা ভুক্ত্ৱা তৃপ্তিং গতা অৱশিষ্টখাদ্যৈঃ পূর্ণাঃ সপ্তডল্লকা গৃহীতাশ্চ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတော လောကာ ဘုက္တွာ တၖပ္တိံ ဂတာ အဝၑိၐ္ဋခါဒျဲး ပူရ္ဏား သပ္တဍလ္လကာ ဂၖဟီတာၑ္စ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતો લોકા ભુક્ત્વા તૃપ્તિં ગતા અવશિષ્ટખાદ્યૈઃ પૂર્ણાઃ સપ્તડલ્લકા ગૃહીતાશ્ચ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tato lokA bhuktvA tRptiM gatA avaziSTakhAdyaiH pUrNAH saptaDallakA gRhItAzca| |
tataH sarvvE bhuktvA paritRptavantaH, tatastadavaziSTabhakSyaiH pUrNAn dvAdazaPalakAn gRhItavantaH|
tataH sarvvE bhuktvA tRptavantaH; tadavaziSTabhakSyENa saptaPalakAn paripUryya saMjagRhuH|
tathA saptabhiH pUpaizcatuHsahasrapuruSESu bhEjitESu kati PalakAn samagRhlIta, tat kiM yuSmAbhirna smaryyatE?
kSudhitAn mAnavAn dravyairuttamaiH paritarpya saH| sakalAn dhaninO lOkAn visRjEd riktahastakAn|
kSayaNIyabhakSyArthaM mA zrAmiSTa kintvantAyurbhakSyArthaM zrAmyata, tasmAt tAdRzaM bhakSyaM manujaputrO yuSmAbhyaM dAsyati; tasmin tAta IzvaraH pramANaM prAdAt|