ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 8:8 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatO lOkA bhuktvA tRptiM gatA avaziSTakhAdyaiH pUrNAH saptaPallakA gRhItAzca|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततो लोका भुक्त्वा तृप्तिं गता अवशिष्टखाद्यैः पूर्णाः सप्तडल्लका गृहीताश्च।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততো লোকা ভুক্ত্ৱা তৃপ্তিং গতা অৱশিষ্টখাদ্যৈঃ পূৰ্ণাঃ সপ্তডল্লকা গৃহীতাশ্চ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততো লোকা ভুক্ত্ৱা তৃপ্তিং গতা অৱশিষ্টখাদ্যৈঃ পূর্ণাঃ সপ্তডল্লকা গৃহীতাশ্চ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတော လောကာ ဘုက္တွာ တၖပ္တိံ ဂတာ အဝၑိၐ္ဋခါဒျဲး ပူရ္ဏား သပ္တဍလ္လကာ ဂၖဟီတာၑ္စ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતો લોકા ભુક્ત્વા તૃપ્તિં ગતા અવશિષ્ટખાદ્યૈઃ પૂર્ણાઃ સપ્તડલ્લકા ગૃહીતાશ્ચ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tato lokA bhuktvA tRptiM gatA avaziSTakhAdyaiH pUrNAH saptaDallakA gRhItAzca|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 8:8
16 अन्तरसन्दर्भाः  

tataH sarvvE bhuktvA paritRptavantaH, tatastadavaziSTabhakSyaiH pUrNAn dvAdazaPalakAn gRhItavantaH|


tataH sarvvE bhuktvA tRptavantaH; tadavaziSTabhakSyENa saptaPalakAn paripUryya saMjagRhuH|


tathA saptabhiH pUpaizcatuHsahasrapuruSESu bhEjitESu kati PalakAn samagRhlIta, tat kiM yuSmAbhirna smaryyatE?


EtE bhOktAraH prAyazcatuH sahasrapuruSA Asan tataH sa tAn visasarja|


kSudhitAn mAnavAn dravyairuttamaiH paritarpya saH| sakalAn dhaninO lOkAn visRjEd riktahastakAn|


kSayaNIyabhakSyArthaM mA zrAmiSTa kintvantAyurbhakSyArthaM zrAmyata, tasmAt tAdRzaM bhakSyaM manujaputrO yuSmAbhyaM dAsyati; tasmin tAta IzvaraH pramANaM prAdAt|