aparanjca manujaH sarvvaM jagat prApya yadi svaprANaM hArayati tarhi tasya kO lAbhaH?
मार्क 8:37 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script naraH svaprANavinimayEna kiM dAtuM zaknOti? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari नरः स्वप्राणविनिमयेन किं दातुं शक्नोति? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script নৰঃ স্ৱপ্ৰাণৱিনিমযেন কিং দাতুং শক্নোতি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script নরঃ স্ৱপ্রাণৱিনিমযেন কিং দাতুং শক্নোতি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script နရး သွပြာဏဝိနိမယေန ကိံ ဒါတုံ ၑက္နောတိ? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script નરઃ સ્વપ્રાણવિનિમયેન કિં દાતું શક્નોતિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script naraH svaprANavinimayena kiM dAtuM zaknoti? |
aparanjca manujaH sarvvaM jagat prApya yadi svaprANaM hArayati tarhi tasya kO lAbhaH?
EtESAM vyabhicAriNAM pApinAnjca lOkAnAM sAkSAd yadi kOpi mAM matkathAnjca lajjAspadaM jAnAti tarhi manujaputrO yadA dharmmadUtaiH saha pituH prabhAvENAgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|