mAnuSO yadi sarvvaM jagat labhatE nijapraNAn hArayati, tarhi tasya kO lAbhaH? manujO nijaprANAnAM vinimayEna vA kiM dAtuM zaknOti?
मार्क 8:36 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script aparanjca manujaH sarvvaM jagat prApya yadi svaprANaM hArayati tarhi tasya kO lAbhaH? अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अपरञ्च मनुजः सर्व्वं जगत् प्राप्य यदि स्वप्राणं हारयति तर्हि तस्य को लाभः? সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অপৰঞ্চ মনুজঃ সৰ্ৱ্ৱং জগৎ প্ৰাপ্য যদি স্ৱপ্ৰাণং হাৰযতি তৰ্হি তস্য কো লাভঃ? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অপরঞ্চ মনুজঃ সর্ৱ্ৱং জগৎ প্রাপ্য যদি স্ৱপ্রাণং হারযতি তর্হি তস্য কো লাভঃ? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အပရဉ္စ မနုဇး သရွွံ ဇဂတ် ပြာပျ ယဒိ သွပြာဏံ ဟာရယတိ တရှိ တသျ ကော လာဘး? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અપરઞ્ચ મનુજઃ સર્વ્વં જગત્ પ્રાપ્ય યદિ સ્વપ્રાણં હારયતિ તર્હિ તસ્ય કો લાભઃ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script aparaJca manujaH sarvvaM jagat prApya yadi svaprANaM hArayati tarhi tasya ko lAbhaH? |
mAnuSO yadi sarvvaM jagat labhatE nijapraNAn hArayati, tarhi tasya kO lAbhaH? manujO nijaprANAnAM vinimayEna vA kiM dAtuM zaknOti?
yatO yaH kazcit svaprANaM rakSitumicchati sa taM hArayiSyati, kintu yaH kazcin madarthaM susaMvAdArthanjca prANaM hArayati sa taM rakSiSyati|
kazcid yadi sarvvaM jagat prApnOti kintu svaprANAn hArayati svayaM vinazyati ca tarhi tasya kO lAbhaH?
tarhi yAni karmmANi yUyam idAnIM lajjAjanakAni budhyadhvE pUrvvaM tai ryuSmAkaM kO lAbha AsIt? tESAM karmmaNAM phalaM maraNamEva|