lOkanivahE mama kRpA jAyatE tE dinatrayaM mayA sArddhaM santi tESAM bhOjyaM kimapi nAsti|
मार्क 8:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tESAM madhyE'nEkE dUrAd AgatAH, abhuktESu tESu mayA svagRhamabhiprahitESu tE pathi klamiSyanti| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तेषां मध्येऽनेके दूराद् आगताः, अभुक्तेषु तेषु मया स्वगृहमभिप्रहितेषु ते पथि क्लमिष्यन्ति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তেষাং মধ্যেঽনেকে দূৰাদ্ আগতাঃ, অভুক্তেষু তেষু মযা স্ৱগৃহমভিপ্ৰহিতেষু তে পথি ক্লমিষ্যন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তেষাং মধ্যেঽনেকে দূরাদ্ আগতাঃ, অভুক্তেষু তেষু মযা স্ৱগৃহমভিপ্রহিতেষু তে পথি ক্লমিষ্যন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေၐာံ မဓျေ'နေကေ ဒူရာဒ် အာဂတား, အဘုက္တေၐု တေၐု မယာ သွဂၖဟမဘိပြဟိတေၐု တေ ပထိ က္လမိၐျန္တိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તેષાં મધ્યેઽનેકે દૂરાદ્ આગતાઃ, અભુક્તેષુ તેષુ મયા સ્વગૃહમભિપ્રહિતેષુ તે પથિ ક્લમિષ્યન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script teSAM madhye'neke dUrAd AgatAH, abhukteSu teSu mayA svagRhamabhiprahiteSu te pathi klamiSyanti| |
lOkanivahE mama kRpA jAyatE tE dinatrayaM mayA sArddhaM santi tESAM bhOjyaM kimapi nAsti|
ziSyA avAdiSuH, EtAvatO lOkAn tarpayitum atra prantarE pUpAn prAptuM kEna zakyatE?