मार्क 8:29 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha sa tAnapRcchat kintu kOham? ityatra yUyaM kiM vadatha? tadA pitaraH pratyavadat bhavAn abhiSiktastrAtA| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ स तानपृच्छत् किन्तु कोहम्? इत्यत्र यूयं किं वदथ? तदा पितरः प्रत्यवदत् भवान् अभिषिक्तस्त्राता। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ স তানপৃচ্ছৎ কিন্তু কোহম্? ইত্যত্ৰ যূযং কিং ৱদথ? তদা পিতৰঃ প্ৰত্যৱদৎ ভৱান্ অভিষিক্তস্ত্ৰাতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ স তানপৃচ্ছৎ কিন্তু কোহম্? ইত্যত্র যূযং কিং ৱদথ? তদা পিতরঃ প্রত্যৱদৎ ভৱান্ অভিষিক্তস্ত্রাতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ သ တာနပၖစ္ဆတ် ကိန္တု ကောဟမ်? ဣတျတြ ယူယံ ကိံ ဝဒထ? တဒါ ပိတရး ပြတျဝဒတ် ဘဝါန် အဘိၐိက္တသ္တြာတာ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ સ તાનપૃચ્છત્ કિન્તુ કોહમ્? ઇત્યત્ર યૂયં કિં વદથ? તદા પિતરઃ પ્રત્યવદત્ ભવાન્ અભિષિક્તસ્ત્રાતા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha sa tAnapRcchat kintu koham? ityatra yUyaM kiM vadatha? tadA pitaraH pratyavadat bhavAn abhiSiktastrAtA| |
tadA sa uvAca, yUyaM mAM kaM vadatha? tataH pitara uktavAn tvam IzvarAbhiSiktaH puruSaH|
sAvadat prabhO yasyAvataraNApEkSAsti bhavAn saEvAbhiSiktta Izvaraputra iti vizvasimi|
tAM yOSAmavadan kEvalaM tava vAkyEna pratIma iti na, kintu sa jagatO'bhiSiktastrAtEti tasya kathAM zrutvA vayaM svayamEvAjnjAsamahi|
anantajIvanadAyinyO yAH kathAstAstavaiva| bhavAn amarEzvarasyAbhiSikttaputra iti vizvasya nizcitaM jAnImaH|
itthaM mArgENa gacchantau jalAzayasya samIpa upasthitau; tadA klIbO'vAdIt pazyAtra sthAnE jalamAstE mama majjanE kA bAdhA?
vizvAsinAM yuSmAkamEva samIpE sa mUlyavAn bhavati kintvavizvAsinAM kRtE nicEtRbhiravajnjAtaH sa pASANaH kONasya bhittimUlaM bhUtvA bAdhAjanakaH pASANaH skhalanakArakazca zailO jAtaH|
yIzurIzvarasya putra Etad yEnAggIkriyatE tasmin IzvarastiSThati sa cEzvarE tiSThati|
yIzurabhiSiktastrAtEti yaH kazcid vizvAsiti sa IzvarAt jAtaH; aparaM yaH kazcit janayitari prIyatE sa tasmAt jAtE janE 'pi prIyatE|