tadAnIM yIzustAn AdiSTavAn phirUzinAM hErOdazca kiNvaM prati satarkAH sAvadhAnAzca bhavata|
मार्क 8:16 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastE'nyOnyaM vivEcanaM kartum ArEbhirE, asmAkaM sannidhau pUpO nAstIti hEtOridaM kathayati| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्तेऽन्योन्यं विवेचनं कर्तुम् आरेभिरे, अस्माकं सन्निधौ पूपो नास्तीति हेतोरिदं कथयति। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তেঽন্যোন্যং ৱিৱেচনং কৰ্তুম্ আৰেভিৰে, অস্মাকং সন্নিধৌ পূপো নাস্তীতি হেতোৰিদং কথযতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তেঽন্যোন্যং ৱিৱেচনং কর্তুম্ আরেভিরে, অস্মাকং সন্নিধৌ পূপো নাস্তীতি হেতোরিদং কথযতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တေ'နျောနျံ ဝိဝေစနံ ကရ္တုမ် အာရေဘိရေ, အသ္မာကံ သန္နိဓော် ပူပေါ နာသ္တီတိ ဟေတောရိဒံ ကထယတိ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તેઽન્યોન્યં વિવેચનં કર્તુમ્ આરેભિરે, અસ્માકં સન્નિધૌ પૂપો નાસ્તીતિ હેતોરિદં કથયતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataste'nyonyaM vivecanaM kartum Arebhire, asmAkaM sannidhau pUpo nAstIti hetoridaM kathayati| |
tadAnIM yIzustAn AdiSTavAn phirUzinAM hErOdazca kiNvaM prati satarkAH sAvadhAnAzca bhavata|
tad budvvA yIzustEbhyO'kathayat yuSmAkaM sthAnE pUpAbhAvAt kuta itthaM vitarkayatha? yUyaM kimadyApi kimapi na jAnItha? bOddhunjca na zaknutha? yAvadadya kiM yuSmAkaM manAMsi kaThinAni santi?
tatastE mithO vivicya jagaduH, yadIzvarasya vadAmastarhi taM kutO na pratyaita sa iti vakSyati|
tadanantaraM tESAM madhyE kaH zrESThaH kathAmEtAM gRhItvA tE mithO vivAdaM cakruH|