tadAnIM katipayA upAdhyAyAH phirUzinazca jagaduH, hE gurO vayaM bhavattaH kinjcana lakSma didRkSAmaH|
मार्क 8:12 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA sO'ntardIrghaM nizvasyAkathayat, EtE vidyamAnanarAH kutazcinhaM mRgayantE? yuSmAnahaM yathArthaM bravImi lOkAnEtAn kimapi cihnaM na darzayiSyatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा सोऽन्तर्दीर्घं निश्वस्याकथयत्, एते विद्यमाननराः कुतश्चिन्हं मृगयन्ते? युष्मानहं यथार्थं ब्रवीमि लोकानेतान् किमपि चिह्नं न दर्शयिष्यते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা সোঽন্তৰ্দীৰ্ঘং নিশ্ৱস্যাকথযৎ, এতে ৱিদ্যমাননৰাঃ কুতশ্চিন্হং মৃগযন্তে? যুষ্মানহং যথাৰ্থং ব্ৰৱীমি লোকানেতান্ কিমপি চিহ্নং ন দৰ্শযিষ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা সোঽন্তর্দীর্ঘং নিশ্ৱস্যাকথযৎ, এতে ৱিদ্যমাননরাঃ কুতশ্চিন্হং মৃগযন্তে? যুষ্মানহং যথার্থং ব্রৱীমি লোকানেতান্ কিমপি চিহ্নং ন দর্শযিষ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ သော'န္တရ္ဒီရ္ဃံ နိၑွသျာကထယတ်, ဧတေ ဝိဒျမာနနရား ကုတၑ္စိနှံ မၖဂယန္တေ? ယုၐ္မာနဟံ ယထာရ္ထံ ဗြဝီမိ လောကာနေတာန် ကိမပိ စိဟ္နံ န ဒရ္ၑယိၐျတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા સોઽન્તર્દીર્ઘં નિશ્વસ્યાકથયત્, એતે વિદ્યમાનનરાઃ કુતશ્ચિન્હં મૃગયન્તે? યુષ્માનહં યથાર્થં બ્રવીમિ લોકાનેતાન્ કિમપિ ચિહ્નં ન દર્શયિષ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA so'ntardIrghaM nizvasyAkathayat, ete vidyamAnanarAH kutazcinhaM mRgayante? yuSmAnahaM yathArthaM bravImi lokAnetAn kimapi cihnaM na darzayiSyate| |
tadAnIM katipayA upAdhyAyAH phirUzinazca jagaduH, hE gurO vayaM bhavattaH kinjcana lakSma didRkSAmaH|
EtatkAlasya duSTO vyabhicArI ca vaMzO lakSma gavESayati, kintu yUnasO bhaviSyadvAdinO lakSma vinAnyat kimapi lakSma tAn na darzayiyyatE| tadAnIM sa tAn vihAya pratasthE|
tadA sa tESAmantaHkaraNAnAM kAThinyAddhEtO rduHkhitaH krOdhAt cartuिdazO dRSTavAn taM mAnuSaM gaditavAn taM hastaM vistAraya, tatastEna hastE vistRtE taddhastO'nyahastavad arOgO jAtaH|
anantaraM svargaM nirIkSya dIrghaM nizvasya tamavadat itaphataH arthAn muktO bhUyAt|
tadA sa tamavAdIt, rE avizvAsinaH santAnA yuSmAbhiH saha kati kAlAnahaM sthAsyAmi? aparAn kati kAlAn vA va AcArAn sahiSyE? taM madAsannamAnayata|