tadAnIM katipayA upAdhyAyAH phirUzinazca jagaduH, hE gurO vayaM bhavattaH kinjcana lakSma didRkSAmaH|
मार्क 8:11 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH paraM phirUzina Agatya tEna saha vivadamAnAstasya parIkSArtham AkAzIyacihnaM draSTuM yAcitavantaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः परं फिरूशिन आगत्य तेन सह विवदमानास्तस्य परीक्षार्थम् आकाशीयचिह्नं द्रष्टुं याचितवन्तः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ পৰং ফিৰূশিন আগত্য তেন সহ ৱিৱদমানাস্তস্য পৰীক্ষাৰ্থম্ আকাশীযচিহ্নং দ্ৰষ্টুং যাচিতৱন্তঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ পরং ফিরূশিন আগত্য তেন সহ ৱিৱদমানাস্তস্য পরীক্ষার্থম্ আকাশীযচিহ্নং দ্রষ্টুং যাচিতৱন্তঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး ပရံ ဖိရူၑိန အာဂတျ တေန သဟ ဝိဝဒမာနာသ္တသျ ပရီက္ၐာရ္ထမ် အာကာၑီယစိဟ္နံ ဒြၐ္ဋုံ ယာစိတဝန္တး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ પરં ફિરૂશિન આગત્ય તેન સહ વિવદમાનાસ્તસ્ય પરીક્ષાર્થમ્ આકાશીયચિહ્નં દ્રષ્ટું યાચિતવન્તઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH paraM phirUzina Agatya tena saha vivadamAnAstasya parIkSArtham AkAzIyacihnaM draSTuM yAcitavantaH| |
tadAnIM katipayA upAdhyAyAH phirUzinazca jagaduH, hE gurO vayaM bhavattaH kinjcana lakSma didRkSAmaH|
tadanantaraM phirUzinastatsamIpamAgatya pArIkSituM taM papracchuH, kasmAdapi kAraNAt narENa svajAyA parityAjyA na vA?
anantaraM mandiraM pravizyOpadEzanasamayE tatsamIpaM pradhAnayAjakAH prAcInalOkAzcAgatya papracchuH, tvayA kEna sAmarthyanaitAni karmmANi kriyantE? kEna vA tubhyamEtAni sAmarthyAni dattAni?
anantaraM phirUzinaH pragatya yathA saMlApEna tam unmAthE pAtayEyustathA mantrayitvA
tatO yIzustESAM khalatAM vijnjAya kathitavAn, rE kapaTinaH yuyaM kutO mAM parikSadhvE?
tasminnahani sidUkinO'rthAt zmazAnAt nOtthAsyantIti vAkyaM yE vadanti, tE yIzEाrantikam Agatya papracchuH,
kintu sa tESAM kapaTaM jnjAtvA jagAda, kutO mAM parIkSadhvE? EkaM mudrApAdaM samAnIya mAM darzayata|
tadA sa karamanjcAyibhiH pApibhizca saha khAdati, tad dRSTvAdhyApakAH phirUzinazca tasya ziSyAnUcuH karamanjcAyibhiH pApibhizca sahAyaM kutO bhuMktE pivati ca?
anantaram EkO vyavasthApaka utthAya taM parIkSituM papraccha, hE upadEzaka anantAyuSaH prAptayE mayA kiM karaNIyaM?
tadA yIzurakathayad AzcaryyaM karmma citraM cihnaM ca na dRSTA yUyaM na pratyESyatha|
tadA tE vyAharan bhavatA kiM lakSaNaM darzitaM yaddRSTvA bhavati vizvasiSyAmaH? tvayA kiM karmma kRtaM?
tE tamapavadituM parIkSAbhiprAyENa vAkyamidam apRcchan kintu sa prahvIbhUya bhUmAvaggalyA lEkhitum Arabhata|
tataH pitarOkathayat yuvAM kathaM paramEzvarasyAtmAnaM parIkSitum EkamantraNAvabhavatAM? pazya yE tava patiM zmazAnE sthApitavantastE dvArasya samIpE samupatiSThanti tvAmapi bahirnESyanti|
tESAM kEcid yadvat khrISTaM parIkSitavantastasmAd bhujaggai rnaSTAzca tadvad asmAbhiH khrISTO na parIkSitavyaH|