ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 7:4 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

ApanAdAgatya majjanaM vinA na khAdanti; tathA pAnapAtrANAM jalapAtrANAM pittalapAtrANAm AsanAnAnjca jalE majjanam ityAdayOnyEpi bahavastESAmAcArAH santi|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

आपनादागत्य मज्जनं विना न खादन्ति; तथा पानपात्राणां जलपात्राणां पित्तलपात्राणाम् आसनानाञ्च जले मज्जनम् इत्यादयोन्येपि बहवस्तेषामाचाराः सन्ति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

আপনাদাগত্য মজ্জনং ৱিনা ন খাদন্তি; তথা পানপাত্ৰাণাং জলপাত্ৰাণাং পিত্তলপাত্ৰাণাম্ আসনানাঞ্চ জলে মজ্জনম্ ইত্যাদযোন্যেপি বহৱস্তেষামাচাৰাঃ সন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

আপনাদাগত্য মজ্জনং ৱিনা ন খাদন্তি; তথা পানপাত্রাণাং জলপাত্রাণাং পিত্তলপাত্রাণাম্ আসনানাঞ্চ জলে মজ্জনম্ ইত্যাদযোন্যেপি বহৱস্তেষামাচারাঃ সন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

အာပနာဒါဂတျ မဇ္ဇနံ ဝိနာ န ခါဒန္တိ; တထာ ပါနပါတြာဏာံ ဇလပါတြာဏာံ ပိတ္တလပါတြာဏာမ် အာသနာနာဉ္စ ဇလေ မဇ္ဇနမ် ဣတျာဒယောနျေပိ ဗဟဝသ္တေၐာမာစာရား သန္တိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

આપનાદાગત્ય મજ્જનં વિના ન ખાદન્તિ; તથા પાનપાત્રાણાં જલપાત્રાણાં પિત્તલપાત્રાણામ્ આસનાનાઞ્ચ જલે મજ્જનમ્ ઇત્યાદયોન્યેપિ બહવસ્તેષામાચારાઃ સન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

ApanAdAgatya majjanaM vinA na khAdanti; tathA pAnapAtrANAM jalapAtrANAM pittalapAtrANAm AsanAnAJca jale majjanam ityAdayonyepi bahavasteSAmAcArAH santi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 7:4
15 अन्तरसन्दर्भाः  

hanta kapaTina upAdhyAyAH phirUzinazca, yUyaM pAnapAtrANAM bhOjanapAtrANAnjca bahiH pariSkurutha; kintu tadabhyantaraM durAtmatayA kaluSENa ca paripUrNamAstE|


hE andhAH phirUzilOkA Adau pAnapAtrANAM bhOjanapAtrANAnjcAbhyantaraM pariSkuruta, tEna tESAM bahirapi pariSkAriSyatE|


tadA nijavAkyamagrAhyamabhUt, kalahazcApyabhUt, pIlAta iti vilOkya lOkAnAM samakSaM tOyamAdAya karau prakSAlyAvOcat, Etasya dhArmmikamanuSyasya zONitapAtE nirdOSO'haM, yuSmAbhirEva tad budhyatAM|


yUyaM jalapAtrapAnapAtrAdIni majjayantO manujaparamparAgatavAkyaM rakSatha kintu IzvarAjnjAM laMghadhvE; aparA IdRzyOnEkAH kriyA api kurudhvE|


tasmin sthAnE yihUdIyAnAM zucitvakaraNavyavahArAnusArENAPhakaikajaladharANi pASANamayAni SaPvRhatpAtrANiAsan|


aparanjca zAcakarmmaNi yOhAnaH ziSyaiH saha yihUdIyalOkAnAM vivAdE jAtE, tE yOhanaH saMnnidhiM gatvAkathayan,


kEvalaM khAdyapEyESu vividhamajjanESu ca zArIrikarItibhi ryuktAni naivEdyAni balidAnAni ca bhavanti|


Izvarasya samIpavarttinO bhavata tEna sa yuSmAkaM samIpavarttI bhaviSyati| hE pApinaH, yUyaM svakarAn pariSkurudhvaM| hE dvimanOlOkAH, yUyaM svAntaHkaraNAni zucIni kurudhvaM|


kintu sa yathA jyOtiSi varttatE tathA vayamapi yadi jyOtiSi carAmastarhi parasparaM sahabhAginO bhavAmastasya putrasya yIzukhrISTasya rudhiranjcAsmAn sarvvasmAt pApAt zuddhayati|