ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 7:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tatastatkSaNaM tasya karNau muktau jihvAyAzca jAPyApagamAt sa suspaSTavAkyamakathayat|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

ततस्तत्क्षणं तस्य कर्णौ मुक्तौ जिह्वायाश्च जाड्यापगमात् स सुस्पष्टवाक्यमकथयत्।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততস্তৎক্ষণং তস্য কৰ্ণৌ মুক্তৌ জিহ্ৱাযাশ্চ জাড্যাপগমাৎ স সুস্পষ্টৱাক্যমকথযৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততস্তৎক্ষণং তস্য কর্ণৌ মুক্তৌ জিহ্ৱাযাশ্চ জাড্যাপগমাৎ স সুস্পষ্টৱাক্যমকথযৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတသ္တတ္က္ၐဏံ တသျ ကရ္ဏော် မုက္တော် ဇိဟွာယာၑ္စ ဇာဍျာပဂမာတ် သ သုသ္ပၐ္ဋဝါကျမကထယတ်၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતસ્તત્ક્ષણં તસ્ય કર્ણૌ મુક્તૌ જિહ્વાયાશ્ચ જાડ્યાપગમાત્ સ સુસ્પષ્ટવાક્યમકથયત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tatastatkSaNaM tasya karNau muktau jihvAyAzca jADyApagamAt sa suspaSTavAkyamakathayat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 7:35
7 अन्तरसन्दर्भाः  

EtAni yadyad yuvAM zRNuthaH pazyathazca gatvA tadvArttAM yOhanaM gadataM|


tataH sa tatkSaNam utthAya zayyAM gRhItvA sarvvESAM sAkSAt jagAma; sarvvE vismitA EtAdRzaM karmma vayam kadApi nApazyAma, imAM kathAM kathayitvEzvaraM dhanyamabruvan|


anantaraM svargaM nirIkSya dIrghaM nizvasya tamavadat itaphataH arthAn muktO bhUyAt|


atha sa tAn vAPhamityAdidEza yUyamimAM kathAM kasmaicidapi mA kathayata, kintu sa yati nyaSEdhat tE tati bAhulyEna prAcArayan;