मार्क 7:35 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastatkSaNaM tasya karNau muktau jihvAyAzca jAPyApagamAt sa suspaSTavAkyamakathayat| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्तत्क्षणं तस्य कर्णौ मुक्तौ जिह्वायाश्च जाड्यापगमात् स सुस्पष्टवाक्यमकथयत्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তৎক্ষণং তস্য কৰ্ণৌ মুক্তৌ জিহ্ৱাযাশ্চ জাড্যাপগমাৎ স সুস্পষ্টৱাক্যমকথযৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তৎক্ষণং তস্য কর্ণৌ মুক্তৌ জিহ্ৱাযাশ্চ জাড্যাপগমাৎ স সুস্পষ্টৱাক্যমকথযৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တတ္က္ၐဏံ တသျ ကရ္ဏော် မုက္တော် ဇိဟွာယာၑ္စ ဇာဍျာပဂမာတ် သ သုသ္ပၐ္ဋဝါကျမကထယတ်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તત્ક્ષણં તસ્ય કર્ણૌ મુક્તૌ જિહ્વાયાશ્ચ જાડ્યાપગમાત્ સ સુસ્પષ્ટવાક્યમકથયત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tatastatkSaNaM tasya karNau muktau jihvAyAzca jADyApagamAt sa suspaSTavAkyamakathayat| |
tataH sa tatkSaNam utthAya zayyAM gRhItvA sarvvESAM sAkSAt jagAma; sarvvE vismitA EtAdRzaM karmma vayam kadApi nApazyAma, imAM kathAM kathayitvEzvaraM dhanyamabruvan|
anantaraM svargaM nirIkSya dIrghaM nizvasya tamavadat itaphataH arthAn muktO bhUyAt|
atha sa tAn vAPhamityAdidEza yUyamimAM kathAM kasmaicidapi mA kathayata, kintu sa yati nyaSEdhat tE tati bAhulyEna prAcArayan;