mama kanyA mRtaprAyAbhUd atO bhavAnEtya tadArOgyAya tasyA gAtrE hastam arpayatu tEnaiva sA jIviSyati|
मार्क 7:32 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA lOkairEkaM badhiraM kadvadanjca naraM tannikaTamAnIya tasya gAtrE hastamarpayituM vinayaH kRtaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari तदा लोकैरेकं बधिरं कद्वदञ्च नरं तन्निकटमानीय तस्य गात्रे हस्तमर्पयितुं विनयः कृतः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা লোকৈৰেকং বধিৰং কদ্ৱদঞ্চ নৰং তন্নিকটমানীয তস্য গাত্ৰে হস্তমৰ্পযিতুং ৱিনযঃ কৃতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা লোকৈরেকং বধিরং কদ্ৱদঞ্চ নরং তন্নিকটমানীয তস্য গাত্রে হস্তমর্পযিতুং ৱিনযঃ কৃতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ လောကဲရေကံ ဗဓိရံ ကဒွဒဉ္စ နရံ တန္နိကဋမာနီယ တသျ ဂါတြေ ဟသ္တမရ္ပယိတုံ ဝိနယး ကၖတး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા લોકૈરેકં બધિરં કદ્વદઞ્ચ નરં તન્નિકટમાનીય તસ્ય ગાત્રે હસ્તમર્પયિતું વિનયઃ કૃતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA lokairekaM badhiraM kadvadaJca naraM tannikaTamAnIya tasya gAtre hastamarpayituM vinayaH kRtaH| |
mama kanyA mRtaprAyAbhUd atO bhavAnEtya tadArOgyAya tasyA gAtrE hastam arpayatu tEnaiva sA jIviSyati|
tatastatkSaNaM tasya karNau muktau jihvAyAzca jAPyApagamAt sa suspaSTavAkyamakathayat|
anantaraM yIzunA kasmAccid Ekasmin mUkabhUtE tyAjitE sati sa bhUtatyaktO mAnuSO vAkyaM vaktum ArEbhE; tatO lOkAH sakalA AzcaryyaM mEnirE|