itthaM svapracAritaparamparAgatavAkyEna yUyam IzvarAjnjAM mudhA vidhadvvE, IdRzAnyanyAnyanEkAni karmmANi kurudhvE|
मार्क 7:3 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH phirUzinaH sarvvayihUdIyAzca prAcAM paramparAgatavAkyaM sammanya pratalEna hastAn aprakSAlya na bhunjjatE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतः फिरूशिनः सर्व्वयिहूदीयाश्च प्राचां परम्परागतवाक्यं सम्मन्य प्रतलेन हस्तान् अप्रक्षाल्य न भुञ्जते। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ ফিৰূশিনঃ সৰ্ৱ্ৱযিহূদীযাশ্চ প্ৰাচাং পৰম্পৰাগতৱাক্যং সম্মন্য প্ৰতলেন হস্তান্ অপ্ৰক্ষাল্য ন ভুঞ্জতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ ফিরূশিনঃ সর্ৱ্ৱযিহূদীযাশ্চ প্রাচাং পরম্পরাগতৱাক্যং সম্মন্য প্রতলেন হস্তান্ অপ্রক্ষাল্য ন ভুঞ্জতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး ဖိရူၑိနး သရွွယိဟူဒီယာၑ္စ ပြာစာံ ပရမ္ပရာဂတဝါကျံ သမ္မနျ ပြတလေန ဟသ္တာန် အပြက္ၐာလျ န ဘုဉ္ဇတေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ ફિરૂશિનઃ સર્વ્વયિહૂદીયાશ્ચ પ્રાચાં પરમ્પરાગતવાક્યં સમ્મન્ય પ્રતલેન હસ્તાન્ અપ્રક્ષાલ્ય ન ભુઞ્જતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH phirUzinaH sarvvayihUdIyAzca prAcAM paramparAgatavAkyaM sammanya pratalena hastAn aprakSAlya na bhuJjate| |
itthaM svapracAritaparamparAgatavAkyEna yUyam IzvarAjnjAM mudhA vidhadvvE, IdRzAnyanyAnyanEkAni karmmANi kurudhvE|
tE phirUzinO'dhyApakAzca yIzuM papracchuH, tava ziSyAH prAcAM paramparAgatavAkyAnusArENa nAcarantO'prakSAlitakaraiH kutO bhujaMtE?
tasmin sthAnE yihUdIyAnAM zucitvakaraNavyavahArAnusArENAPhakaikajaladharANi pASANamayAni SaPvRhatpAtrANiAsan|
aparanjca pUrvvapuruSaparamparAgatESu vAkyESvanyApEkSAtIvAsaktaH san ahaM yihUdidharmmatE mama samavayaskAn bahUn svajAtIyAn atyazayi|
sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|