ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 7:28 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA sA strI tamavAdIt bhOH prabhO tat satyaM tathApi manjcAdhaHsthAH kukkurA bAlAnAM karapatitAni khAdyakhaNPAni khAdanti|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

तदा सा स्त्री तमवादीत् भोः प्रभो तत् सत्यं तथापि मञ्चाधःस्थाः कुक्कुरा बालानां करपतितानि खाद्यखण्डानि खादन्ति।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা সা স্ত্ৰী তমৱাদীৎ ভোঃ প্ৰভো তৎ সত্যং তথাপি মঞ্চাধঃস্থাঃ কুক্কুৰা বালানাং কৰপতিতানি খাদ্যখণ্ডানি খাদন্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা সা স্ত্রী তমৱাদীৎ ভোঃ প্রভো তৎ সত্যং তথাপি মঞ্চাধঃস্থাঃ কুক্কুরা বালানাং করপতিতানি খাদ্যখণ্ডানি খাদন্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ သာ သ္တြီ တမဝါဒီတ် ဘေား ပြဘော တတ် သတျံ တထာပိ မဉ္စာဓးသ္ထား ကုက္ကုရာ ဗာလာနာံ ကရပတိတာနိ ခါဒျခဏ္ဍာနိ ခါဒန္တိ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા સા સ્ત્રી તમવાદીત્ ભોઃ પ્રભો તત્ સત્યં તથાપિ મઞ્ચાધઃસ્થાઃ કુક્કુરા બાલાનાં કરપતિતાનિ ખાદ્યખણ્ડાનિ ખાદન્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA sA strI tamavAdIt bhoH prabho tat satyaM tathApi maJcAdhaHsthAH kukkurA bAlAnAM karapatitAni khAdyakhaNDAni khAdanti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 7:28
15 अन्तरसन्दर्भाः  

tadA sA babhASE, hE prabhO, tat satyaM, tathApi prabhO rbhanjcAd yaducchiSTaM patati, tat sAramEyAH khAdanti|


tatra yaH satAmasatAnjcOpari prabhAkaram udAyayati, tathA dhArmmikAnAmadhArmmikAnAnjcOpari nIraM varSayati tAdRzO yO yuSmAkaM svargasthaH pitA, yUyaM tasyaiva santAnA bhaviSyatha|


kintu yIzustAmavadat prathamaM bAlakAstRpyantu yatO bAlakAnAM khAdyaM gRhItvA kukkurEbhyO nikSEpO'nucitaH|


tataH sO'kathayad EtatkathAhEtOH sakuzalA yAhi tava kanyAM tyaktvA bhUtO gataH|


ityatra yihUdini tadanyalOkE ca kOpi vizESO nAsti yasmAd yaH sarvvESAm advitIyaH prabhuH sa nijayAcakAna sarvvAn prati vadAnyO bhavati|


sa kiM kEvalayihUdinAm IzvarO bhavati? bhinnadEzinAm IzvarO na bhavati? bhinnadEzinAmapi bhavati;


sarvvESAM pavitralOkAnAM kSudratamAya mahyaM varO'yam adAyi yad bhinnajAtIyAnAM madhyE bOdhAgayasya guNanidhEH khrISTasya maggalavArttAM pracArayAmi,