EtAn dvAdazaziSyAn yIzuH prESayan ityAjnjApayat, yUyam anyadEzIyAnAM padavIM zEmirONIyAnAM kimapi nagaranjca na pravizyE
मार्क 7:27 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu yIzustAmavadat prathamaM bAlakAstRpyantu yatO bAlakAnAM khAdyaM gRhItvA kukkurEbhyO nikSEpO'nucitaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु यीशुस्तामवदत् प्रथमं बालकास्तृप्यन्तु यतो बालकानां खाद्यं गृहीत्वा कुक्कुरेभ्यो निक्षेपोऽनुचितः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু যীশুস্তামৱদৎ প্ৰথমং বালকাস্তৃপ্যন্তু যতো বালকানাং খাদ্যং গৃহীৎৱা কুক্কুৰেভ্যো নিক্ষেপোঽনুচিতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু যীশুস্তামৱদৎ প্রথমং বালকাস্তৃপ্যন্তু যতো বালকানাং খাদ্যং গৃহীৎৱা কুক্কুরেভ্যো নিক্ষেপোঽনুচিতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ယီၑုသ္တာမဝဒတ် ပြထမံ ဗာလကာသ္တၖပျန္တု ယတော ဗာလကာနာံ ခါဒျံ ဂၖဟီတွာ ကုက္ကုရေဘျော နိက္ၐေပေါ'နုစိတး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ યીશુસ્તામવદત્ પ્રથમં બાલકાસ્તૃપ્યન્તુ યતો બાલકાનાં ખાદ્યં ગૃહીત્વા કુક્કુરેભ્યો નિક્ષેપોઽનુચિતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu yIzustAmavadat prathamaM bAlakAstRpyantu yato bAlakAnAM khAdyaM gRhItvA kukkurebhyo nikSepo'nucitaH| |
EtAn dvAdazaziSyAn yIzuH prESayan ityAjnjApayat, yUyam anyadEzIyAnAM padavIM zEmirONIyAnAM kimapi nagaranjca na pravizyE
anyanjca sAramEyEbhyaH pavitravastUni mA vitarata, varAhANAM samakSanjca muktA mA nikSipata; nikSEpaNAt tE tAH sarvvAH padai rdalayiSyanti, parAvRtya yuSmAnapi vidArayiSyanti|
tadA sA strI tamavAdIt bhOH prabhO tat satyaM tathApi manjcAdhaHsthAH kukkurA bAlAnAM karapatitAni khAdyakhaNPAni khAdanti|
yathA likhitam AstE, atO'haM sammukhE tiSThan bhinnadEzanivAsinAM| stuvaMstvAM parigAsyAmi tava nAmni parEzvara||
yat tasmin samayE yUyaM khrISTAd bhinnA isrAyElalOkAnAM sahavAsAd dUrasthAH pratijnjAsambalitaniyamAnAM bahiH sthitAH santO nirAzA nirIzvarAzca jagatyAdhvam iti|