tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|
मार्क 7:26 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script svakanyAtO bhUtaM nirAkarttAM tasmin vinayaM kRtavatI| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari स्वकन्यातो भूतं निराकर्त्तां तस्मिन् विनयं कृतवती। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script স্ৱকন্যাতো ভূতং নিৰাকৰ্ত্তাং তস্মিন্ ৱিনযং কৃতৱতী| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script স্ৱকন্যাতো ভূতং নিরাকর্ত্তাং তস্মিন্ ৱিনযং কৃতৱতী| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သွကနျာတော ဘူတံ နိရာကရ္တ္တာံ တသ္မိန် ဝိနယံ ကၖတဝတီ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સ્વકન્યાતો ભૂતં નિરાકર્ત્તાં તસ્મિન્ વિનયં કૃતવતી| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script svakanyAto bhUtaM nirAkarttAM tasmin vinayaM kRtavatI| |
tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|
tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|
yataH suraphainikIdEzIyayUnAnIvaMzOdbhavastriyAH kanyA bhUtagrastAsIt| sA strI tadvArttAM prApya tatsamIpamAgatya taccaraNayOH patitvA
kintu yIzustAmavadat prathamaM bAlakAstRpyantu yatO bAlakAnAM khAdyaM gRhItvA kukkurEbhyO nikSEpO'nucitaH|
atO yuSmanmadhyE yihUdiyUnAninO rdAsasvatantrayO ryOSApuruSayOzca kO'pi vizESO nAsti; sarvvE yUyaM khrISTE yIzAvEka Eva|
tEna ca yihUdibhinnajAtIyayOzchinnatvagacchinnatvacO rmlEcchaskuthIyayO rdAsamuktayOzca kO'pi vizESO nAsti kintu sarvvESu sarvvaH khrISTa EvAstE|