ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 7:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yataH suraphainikIdEzIyayUnAnIvaMzOdbhavastriyAH kanyA bhUtagrastAsIt| sA strI tadvArttAM prApya tatsamIpamAgatya taccaraNayOH patitvA

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

यतः सुरफैनिकीदेशीययूनानीवंशोद्भवस्त्रियाः कन्या भूतग्रस्तासीत्। सा स्त्री तद्वार्त्तां प्राप्य तत्समीपमागत्य तच्चरणयोः पतित्वा

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যতঃ সুৰফৈনিকীদেশীযযূনানীৱংশোদ্ভৱস্ত্ৰিযাঃ কন্যা ভূতগ্ৰস্তাসীৎ| সা স্ত্ৰী তদ্ৱাৰ্ত্তাং প্ৰাপ্য তৎসমীপমাগত্য তচ্চৰণযোঃ পতিৎৱা

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যতঃ সুরফৈনিকীদেশীযযূনানীৱংশোদ্ভৱস্ত্রিযাঃ কন্যা ভূতগ্রস্তাসীৎ| সা স্ত্রী তদ্ৱার্ত্তাং প্রাপ্য তৎসমীপমাগত্য তচ্চরণযোঃ পতিৎৱা

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယတး သုရဖဲနိကီဒေၑီယယူနာနီဝံၑောဒ္ဘဝသ္တြိယား ကနျာ ဘူတဂြသ္တာသီတ်၊ သာ သ္တြီ တဒွါရ္တ္တာံ ပြာပျ တတ္သမီပမာဂတျ တစ္စရဏယေား ပတိတွာ

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યતઃ સુરફૈનિકીદેશીયયૂનાનીવંશોદ્ભવસ્ત્રિયાઃ કન્યા ભૂતગ્રસ્તાસીત્| સા સ્ત્રી તદ્વાર્ત્તાં પ્રાપ્ય તત્સમીપમાગત્ય તચ્ચરણયોઃ પતિત્વા

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yataH suraphainikIdezIyayUnAnIvaMzodbhavastriyAH kanyA bhUtagrastAsIt| sA strI tadvArttAM prApya tatsamIpamAgatya taccaraNayoH patitvA

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 7:25
10 अन्तरसन्दर्भाः  

tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|


anantaramEkaH kuSThI samAgatya tatsammukhE jAnupAtaM vinayanjca kRtvA kathitavAn yadi bhavAn icchati tarhi mAM pariSkarttuM zaknOti|


tataH sA strI bhItA kampitA ca satI svasyA rukpratikriyA jAtEti jnjAtvAgatya tatsammukhE patitvA sarvvavRttAntaM satyaM tasmai kathayAmAsa|


atha sa utthAya tatsthAnAt sOrasIdOnpurapradEzaM jagAma tatra kimapi nivEzanaM pravizya sarvvairajnjAtaH sthAtuM matinjcakrE kintu guptaH sthAtuM na zazAka|


svakanyAtO bhUtaM nirAkarttAM tasmin vinayaM kRtavatI|