tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|
मार्क 7:25 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script yataH suraphainikIdEzIyayUnAnIvaMzOdbhavastriyAH kanyA bhUtagrastAsIt| sA strI tadvArttAM prApya tatsamIpamAgatya taccaraNayOH patitvA अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari यतः सुरफैनिकीदेशीययूनानीवंशोद्भवस्त्रियाः कन्या भूतग्रस्तासीत्। सा स्त्री तद्वार्त्तां प्राप्य तत्समीपमागत्य तच्चरणयोः पतित्वा সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতঃ সুৰফৈনিকীদেশীযযূনানীৱংশোদ্ভৱস্ত্ৰিযাঃ কন্যা ভূতগ্ৰস্তাসীৎ| সা স্ত্ৰী তদ্ৱাৰ্ত্তাং প্ৰাপ্য তৎসমীপমাগত্য তচ্চৰণযোঃ পতিৎৱা সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতঃ সুরফৈনিকীদেশীযযূনানীৱংশোদ্ভৱস্ত্রিযাঃ কন্যা ভূতগ্রস্তাসীৎ| সা স্ত্রী তদ্ৱার্ত্তাং প্রাপ্য তৎসমীপমাগত্য তচ্চরণযোঃ পতিৎৱা သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတး သုရဖဲနိကီဒေၑီယယူနာနီဝံၑောဒ္ဘဝသ္တြိယား ကနျာ ဘူတဂြသ္တာသီတ်၊ သာ သ္တြီ တဒွါရ္တ္တာံ ပြာပျ တတ္သမီပမာဂတျ တစ္စရဏယေား ပတိတွာ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતઃ સુરફૈનિકીદેશીયયૂનાનીવંશોદ્ભવસ્ત્રિયાઃ કન્યા ભૂતગ્રસ્તાસીત્| સા સ્ત્રી તદ્વાર્ત્તાં પ્રાપ્ય તત્સમીપમાગત્ય તચ્ચરણયોઃ પતિત્વા satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yataH suraphainikIdezIyayUnAnIvaMzodbhavastriyAH kanyA bhUtagrastAsIt| sA strI tadvArttAM prApya tatsamIpamAgatya taccaraNayoH patitvA |
tadA tatsImAtaH kAcit kinAnIyA yOSid Agatya tamuccairuvAca, hE prabhO dAyUdaH santAna, mamaikA duhitAstE sA bhUtagrastA satI mahAklEzaM prApnOti mama dayasva|
anantaramEkaH kuSThI samAgatya tatsammukhE jAnupAtaM vinayanjca kRtvA kathitavAn yadi bhavAn icchati tarhi mAM pariSkarttuM zaknOti|
tataH sA strI bhItA kampitA ca satI svasyA rukpratikriyA jAtEti jnjAtvAgatya tatsammukhE patitvA sarvvavRttAntaM satyaM tasmai kathayAmAsa|
atha sa utthAya tatsthAnAt sOrasIdOnpurapradEzaM jagAma tatra kimapi nivEzanaM pravizya sarvvairajnjAtaH sthAtuM matinjcakrE kintu guptaH sthAtuM na zazAka|