ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




मार्क 7:13 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script

itthaM svapracAritaparamparAgatavAkyEna yUyam IzvarAjnjAM mudhA vidhadvvE, IdRzAnyanyAnyanEkAni karmmANi kurudhvE|

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

इत्थं स्वप्रचारितपरम्परागतवाक्येन यूयम् ईश्वराज्ञां मुधा विधद्व्वे, ईदृशान्यन्यान्यनेकानि कर्म्माणि कुरुध्वे।

अध्यायं द्रष्टव्यम्

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ইত্থং স্ৱপ্ৰচাৰিতপৰম্পৰাগতৱাক্যেন যূযম্ ঈশ্ৱৰাজ্ঞাং মুধা ৱিধদ্ৱ্ৱে, ঈদৃশান্যন্যান্যনেকানি কৰ্ম্মাণি কুৰুধ্ৱে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ইত্থং স্ৱপ্রচারিতপরম্পরাগতৱাক্যেন যূযম্ ঈশ্ৱরাজ্ঞাং মুধা ৱিধদ্ৱ্ৱে, ঈদৃশান্যন্যান্যনেকানি কর্ম্মাণি কুরুধ্ৱে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဣတ္ထံ သွပြစာရိတပရမ္ပရာဂတဝါကျေန ယူယမ် ဤၑွရာဇ္ဉာံ မုဓာ ဝိဓဒွွေ, ဤဒၖၑာနျနျာနျနေကာနိ ကရ္မ္မာဏိ ကုရုဓွေ၊

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

ઇત્થં સ્વપ્રચારિતપરમ્પરાગતવાક્યેન યૂયમ્ ઈશ્વરાજ્ઞાં મુધા વિધદ્વ્વે, ઈદૃશાન્યન્યાન્યનેકાનિ કર્મ્માણિ કુરુધ્વે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

itthaM svapracAritaparamparAgatavAkyena yUyam IzvarAjJAM mudhA vidhadvve, IdRzAnyanyAnyanekAni karmmANi kurudhve|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



मार्क 7:13
14 अन्तरसन्दर्भाः  

sa nijapitarau puna rna saMmaMsyatE| itthaM yUyaM paramparAgatEna svESAmAcArENEzvarIyAjnjAM lumpatha|


tarhi yUyaM mAtuH pitu rvOpakAraM karttAM taM vArayatha|


atha sa lOkAnAhUya babhASE yUyaM sarvvE madvAkyaM zRNuta budhyadhvanjca|


yataH phirUzinaH sarvvayihUdIyAzca prAcAM paramparAgatavAkyaM sammanya pratalEna hastAn aprakSAlya na bhunjjatE|


tE phirUzinO'dhyApakAzca yIzuM papracchuH, tava ziSyAH prAcAM paramparAgatavAkyAnusArENa nAcarantO'prakSAlitakaraiH kutO bhujaMtE?


anyanjcAkathayat yUyaM svaparamparAgatavAkyasya rakSArthaM spaSTarUpENa IzvarAjnjAM lOpayatha|


aparanjca pUrvvapuruSaparamparAgatESu vAkyESvanyApEkSAtIvAsaktaH san ahaM yihUdidharmmatE mama samavayaskAn bahUn svajAtIyAn atyazayi|


pArthakyam IrSyA vadhO mattatvaM lampaTatvamityAdIni spaSTatvEna zArIrikabhAvasya karmmANi santi| pUrvvaM yadvat mayA kathitaM tadvat punarapi kathyatE yE janA EtAdRzAni karmmANyAcaranti tairIzvarasya rAjyE'dhikAraH kadAca na lapsyatE|


ryihUdIyOpAkhyAnESu satyamatabhraSTAnAM mAnavAnAm AjnjAsu ca manAMsi na nivEzayEyustathAdiza|