anyacca yAtrAyai cElasampuTaM vA dvitIyavasanaM vA pAdukE vA yaSTiH, EtAn mA gRhlIta, yataH kAryyakRt bharttuM yOgyO bhavati|
मार्क 6:9 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script mArgayAtrAyai pAdESUpAnahau dattvA dvE uttarIyE mA paridhadvvaM| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari मार्गयात्रायै पादेषूपानहौ दत्त्वा द्वे उत्तरीये मा परिधद्व्वं। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মাৰ্গযাত্ৰাযৈ পাদেষূপানহৌ দত্ত্ৱা দ্ৱে উত্তৰীযে মা পৰিধদ্ৱ্ৱং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মার্গযাত্রাযৈ পাদেষূপানহৌ দত্ত্ৱা দ্ৱে উত্তরীযে মা পরিধদ্ৱ্ৱং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မာရ္ဂယာတြာယဲ ပါဒေၐူပါနဟော် ဒတ္တွာ ဒွေ ဥတ္တရီယေ မာ ပရိဓဒွွံ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script માર્ગયાત્રાયૈ પાદેષૂપાનહૌ દત્ત્વા દ્વે ઉત્તરીયે મા પરિધદ્વ્વં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script mArgayAtrAyai pAdeSUpAnahau dattvA dve uttarIye mA paridhadvvaM| |
anyacca yAtrAyai cElasampuTaM vA dvitIyavasanaM vA pAdukE vA yaSTiH, EtAn mA gRhlIta, yataH kAryyakRt bharttuM yOgyO bhavati|
aparam ahaM manaHparAvarttanasUcakEna majjanEna yuSmAn majjayAmIti satyaM, kintu mama pazcAd ya Agacchati, sa mattOpi mahAn, ahaM tadIyOpAnahau vOPhumapi nahi yOgyOsmi, sa yuSmAn vahnirUpE pavitra Atmani saMmajjayiSyati|
aparamapyuktaM tEna yUyaM yasyAM puryyAM yasya nivEzanaM pravEkSyatha tAM purIM yAvanna tyakSyatha tAvat tannivEzanE sthAsyatha|
punarityAdizad yUyam EkaikAM yaSTiM vinA vastrasaMpuTaH pUpaH kaTibandhE tAmrakhaNPanjca ESAM kimapi mA grahlIta,
sa dUtastamavadat, baddhakaTiH san pAdayOH pAdukE arpaya; tEna tathA kRtE sati dUtastam uktavAn gAtrIyavastraM gAtrE nidhAya mama pazcAd Ehi|