tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|
मार्क 6:55 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script caturdikSu dhAvantO yatra yatra rOgiNO narA Asan tAn sarvvAna khaTvOpari nidhAya yatra kutracit tadvArttAM prApuH tat sthAnam AnEtum ArEbhirE| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari चतुर्दिक्षु धावन्तो यत्र यत्र रोगिणो नरा आसन् तान् सर्व्वान खट्वोपरि निधाय यत्र कुत्रचित् तद्वार्त्तां प्रापुः तत् स्थानम् आनेतुम् आरेभिरे। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script চতুৰ্দিক্ষু ধাৱন্তো যত্ৰ যত্ৰ ৰোগিণো নৰা আসন্ তান্ সৰ্ৱ্ৱান খট্ৱোপৰি নিধায যত্ৰ কুত্ৰচিৎ তদ্ৱাৰ্ত্তাং প্ৰাপুঃ তৎ স্থানম্ আনেতুম্ আৰেভিৰে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script চতুর্দিক্ষু ধাৱন্তো যত্র যত্র রোগিণো নরা আসন্ তান্ সর্ৱ্ৱান খট্ৱোপরি নিধায যত্র কুত্রচিৎ তদ্ৱার্ত্তাং প্রাপুঃ তৎ স্থানম্ আনেতুম্ আরেভিরে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script စတုရ္ဒိက္ၐု ဓာဝန္တော ယတြ ယတြ ရောဂိဏော နရာ အာသန် တာန် သရွွာန ခဋွောပရိ နိဓာယ ယတြ ကုတြစိတ် တဒွါရ္တ္တာံ ပြာပုး တတ် သ္ထာနမ် အာနေတုမ် အာရေဘိရေ၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ચતુર્દિક્ષુ ધાવન્તો યત્ર યત્ર રોગિણો નરા આસન્ તાન્ સર્વ્વાન ખટ્વોપરિ નિધાય યત્ર કુત્રચિત્ તદ્વાર્ત્તાં પ્રાપુઃ તત્ સ્થાનમ્ આનેતુમ્ આરેભિરે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script caturdikSu dhAvanto yatra yatra rogiNo narA Asan tAn sarvvAna khaTvopari nidhAya yatra kutracit tadvArttAM prApuH tat sthAnam Anetum Arebhire| |
tEna kRtsnasuriyAdEzasya madhyaM tasya yazO vyApnOt, aparaM bhUtagrastA apasmArargINaH pakSAdhAtiprabhRtayazca yAvantO manujA nAnAvidhavyAdhibhiH kliSTA Asan, tESu sarvvESu tasya samIpam AnItESu sa tAn svasthAn cakAra|
tathA yatra yatra grAmE yatra yatra purE yatra yatra pallyAnjca tEna pravEzaH kRtastadvartmamadhyE lOkAH pIPitAn sthApayitvA tasya cElagranthimAtraM spraSTum tESAmarthE tadanujnjAM prArthayantaH yAvantO lOkAH paspRzustAvanta Eva gadAnmuktAH|
pitarasya gamanAgamanAbhyAM kEnApi prakArENa tasya chAyA kasmiMzcijjanE lagiSyatItyAzayA lOkA rOgiNaH zivikayA khaTvayA cAnIya pathi pathi sthApitavantaH|