atha sammukhavAtavahanAt ziSyA nAvaM vAhayitvA parizrAntA iti jnjAtvA sa nizAcaturthayAmE sindhUpari padbhyAM vrajan tESAM samIpamEtya tESAmagrE yAtum udyataH|
मार्क 6:49 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintu ziSyAH sindhUpari taM vrajantaM dRSTvA bhUtamanumAya ruruvuH, अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari किन्तु शिष्याः सिन्धूपरि तं व्रजन्तं दृष्ट्वा भूतमनुमाय रुरुवुः, সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্তু শিষ্যাঃ সিন্ধূপৰি তং ৱ্ৰজন্তং দৃষ্ট্ৱা ভূতমনুমায ৰুৰুৱুঃ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্তু শিষ্যাঃ সিন্ধূপরি তং ৱ্রজন্তং দৃষ্ট্ৱা ভূতমনুমায রুরুৱুঃ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တု ၑိၐျား သိန္ဓူပရိ တံ ဝြဇန္တံ ဒၖၐ္ဋွာ ဘူတမနုမာယ ရုရုဝုး, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્તુ શિષ્યાઃ સિન્ધૂપરિ તં વ્રજન્તં દૃષ્ટ્વા ભૂતમનુમાય રુરુવુઃ, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintu ziSyAH sindhUpari taM vrajantaM dRSTvA bhUtamanumAya ruruvuH, |
atha sammukhavAtavahanAt ziSyA nAvaM vAhayitvA parizrAntA iti jnjAtvA sa nizAcaturthayAmE sindhUpari padbhyAM vrajan tESAM samIpamEtya tESAmagrE yAtum udyataH|
yataH sarvvE taM dRSTvA vyAkulitAH| ataEva yIzustatkSaNaM taiH sahAlapya kathitavAn, susthirA bhUta, ayamahaM mA bhaiSTa|