kintu tadAnIM sammukhavAtatvAt saritpatE rmadhyE taraggaistaraNirdOlAyamAnAbhavat|
मार्क 6:48 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script atha sammukhavAtavahanAt ziSyA nAvaM vAhayitvA parizrAntA iti jnjAtvA sa nizAcaturthayAmE sindhUpari padbhyAM vrajan tESAM samIpamEtya tESAmagrE yAtum udyataH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अथ सम्मुखवातवहनात् शिष्या नावं वाहयित्वा परिश्रान्ता इति ज्ञात्वा स निशाचतुर्थयामे सिन्धूपरि पद्भ्यां व्रजन् तेषां समीपमेत्य तेषामग्रे यातुम् उद्यतः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অথ সম্মুখৱাতৱহনাৎ শিষ্যা নাৱং ৱাহযিৎৱা পৰিশ্ৰান্তা ইতি জ্ঞাৎৱা স নিশাচতুৰ্থযামে সিন্ধূপৰি পদ্ভ্যাং ৱ্ৰজন্ তেষাং সমীপমেত্য তেষামগ্ৰে যাতুম্ উদ্যতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অথ সম্মুখৱাতৱহনাৎ শিষ্যা নাৱং ৱাহযিৎৱা পরিশ্রান্তা ইতি জ্ঞাৎৱা স নিশাচতুর্থযামে সিন্ধূপরি পদ্ভ্যাং ৱ্রজন্ তেষাং সমীপমেত্য তেষামগ্রে যাতুম্ উদ্যতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အထ သမ္မုခဝါတဝဟနာတ် ၑိၐျာ နာဝံ ဝါဟယိတွာ ပရိၑြာန္တာ ဣတိ ဇ္ဉာတွာ သ နိၑာစတုရ္ထယာမေ သိန္ဓူပရိ ပဒ္ဘျာံ ဝြဇန် တေၐာံ သမီပမေတျ တေၐာမဂြေ ယာတုမ် ဥဒျတး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અથ સમ્મુખવાતવહનાત્ શિષ્યા નાવં વાહયિત્વા પરિશ્રાન્તા ઇતિ જ્ઞાત્વા સ નિશાચતુર્થયામે સિન્ધૂપરિ પદ્ભ્યાં વ્રજન્ તેષાં સમીપમેત્ય તેષામગ્રે યાતુમ્ ઉદ્યતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script atha sammukhavAtavahanAt ziSyA nAvaM vAhayitvA parizrAntA iti jJAtvA sa nizAcaturthayAme sindhUpari padbhyAM vrajan teSAM samIpametya teSAmagre yAtum udyataH| |
kintu tadAnIM sammukhavAtatvAt saritpatE rmadhyE taraggaistaraNirdOlAyamAnAbhavat|
kutra yAmE stEna AgamiSyatIti cEd gRhasthO jnjAtum azakSyat, tarhi jAgaritvA taM sandhiM karttitum avArayiSyat tad jAnIta|
gRhapatiH sAyaMkAlE nizIthE vA tRtIyayAmE vA prAtaHkAlE vA kadAgamiSyati tad yUyaM na jAnItha;
tataH sandhyAyAM satyAM nauH sindhumadhya upasthitA kintu sa EkAkI sthalE sthitaH|
yadi dvitIyE tRtIyE vA praharE samAgatya tathaiva pazyati, tarhi taEva dAsA dhanyAH|
tESAM janiH zONitAnna zArIrikAbhilASAnna mAnavAnAmicchAtO na kintvIzvarAdabhavat|