tatO lOkESu visRSTESu sa viviktE prArthayituM girimEkaM gatvA sandhyAM yAvat tatraikAkI sthitavAn|
मार्क 6:47 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sandhyAyAM satyAM nauH sindhumadhya upasthitA kintu sa EkAkI sthalE sthitaH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः सन्ध्यायां सत्यां नौः सिन्धुमध्य उपस्थिता किन्तु स एकाकी स्थले स्थितः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সন্ধ্যাযাং সত্যাং নৌঃ সিন্ধুমধ্য উপস্থিতা কিন্তু স একাকী স্থলে স্থিতঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সন্ধ্যাযাং সত্যাং নৌঃ সিন্ধুমধ্য উপস্থিতা কিন্তু স একাকী স্থলে স্থিতঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သန္ဓျာယာံ သတျာံ နော်း သိန္ဓုမဓျ ဥပသ္ထိတာ ကိန္တု သ ဧကာကီ သ္ထလေ သ္ထိတး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સન્ધ્યાયાં સત્યાં નૌઃ સિન્ધુમધ્ય ઉપસ્થિતા કિન્તુ સ એકાકી સ્થલે સ્થિતઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sandhyAyAM satyAM nauH sindhumadhya upasthitA kintu sa ekAkI sthale sthitaH| |
tatO lOkESu visRSTESu sa viviktE prArthayituM girimEkaM gatvA sandhyAM yAvat tatraikAkI sthitavAn|
atha sammukhavAtavahanAt ziSyA nAvaM vAhayitvA parizrAntA iti jnjAtvA sa nizAcaturthayAmE sindhUpari padbhyAM vrajan tESAM samIpamEtya tESAmagrE yAtum udyataH|