tataH sarvvE bhuktvA paritRptavantaH, tatastadavaziSTabhakSyaiH pUrNAn dvAdazaPalakAn gRhItavantaH|
मार्क 6:43 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM ziSyA avaziSTaiH pUpai rmatsyaizca pUrNAn dvadaza PallakAn jagRhuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari अनन्तरं शिष्या अवशिष्टैः पूपै र्मत्स्यैश्च पूर्णान् द्वदश डल्लकान् जगृहुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং শিষ্যা অৱশিষ্টৈঃ পূপৈ ৰ্মৎস্যৈশ্চ পূৰ্ণান্ দ্ৱদশ ডল্লকান্ জগৃহুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং শিষ্যা অৱশিষ্টৈঃ পূপৈ র্মৎস্যৈশ্চ পূর্ণান্ দ্ৱদশ ডল্লকান্ জগৃহুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ၑိၐျာ အဝၑိၐ္ဋဲး ပူပဲ ရ္မတ္သျဲၑ္စ ပူရ္ဏာန် ဒွဒၑ ဍလ္လကာန် ဇဂၖဟုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં શિષ્યા અવશિષ્ટૈઃ પૂપૈ ર્મત્સ્યૈશ્ચ પૂર્ણાન્ દ્વદશ ડલ્લકાન્ જગૃહુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM ziSyA avaziSTaiH pUpai rmatsyaizca pUrNAn dvadaza DallakAn jagRhuH| |
tataH sarvvE bhuktvA paritRptavantaH, tatastadavaziSTabhakSyaiH pUrNAn dvAdazaPalakAn gRhItavantaH|