atha sa tAn panjcapUpAn matsyadvayanjca dhRtvA svargaM pazyan IzvaraguNAn anvakIrttayat tAn pUpAn bhaMktvA lOkEbhyaH parivESayituM ziSyEbhyO dattavAn dvA matsyau ca vibhajya sarvvEbhyO dattavAn|
मार्क 6:42 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tataH sarvvE bhuktvAtRpyan| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततः सर्व्वे भुक्त्वातृप्यन्। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততঃ সৰ্ৱ্ৱে ভুক্ত্ৱাতৃপ্যন্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততঃ সর্ৱ্ৱে ভুক্ত্ৱাতৃপ্যন্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတး သရွွေ ဘုက္တွာတၖပျန်၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતઃ સર્વ્વે ભુક્ત્વાતૃપ્યન્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataH sarvve bhuktvAtRpyan| |
atha sa tAn panjcapUpAn matsyadvayanjca dhRtvA svargaM pazyan IzvaraguNAn anvakIrttayat tAn pUpAn bhaMktvA lOkEbhyaH parivESayituM ziSyEbhyO dattavAn dvA matsyau ca vibhajya sarvvEbhyO dattavAn|
tESu tRptESu sa tAnavOcad EtESAM kinjcidapi yathA nApacIyatE tathA sarvvANyavaziSTAni saMgRhlIta|