मार्क 6:40 - satyavEdaH| Sanskrit Bible (NT) in Cologne Script tatastE zataM zataM janAH panjcAzat panjcAzajjanAzca paMktibhi rbhuvi samupavivizuH| अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari ततस्ते शतं शतं जनाः पञ्चाशत् पञ्चाशज्जनाश्च पंक्तिभि र्भुवि समुपविविशुः। সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ততস্তে শতং শতং জনাঃ পঞ্চাশৎ পঞ্চাশজ্জনাশ্চ পংক্তিভি ৰ্ভুৱি সমুপৱিৱিশুঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ততস্তে শতং শতং জনাঃ পঞ্চাশৎ পঞ্চাশজ্জনাশ্চ পংক্তিভি র্ভুৱি সমুপৱিৱিশুঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တတသ္တေ ၑတံ ၑတံ ဇနား ပဉ္စာၑတ် ပဉ္စာၑဇ္ဇနာၑ္စ ပံက္တိဘိ ရ္ဘုဝိ သမုပဝိဝိၑုး၊ સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તતસ્તે શતં શતં જનાઃ પઞ્ચાશત્ પઞ્ચાશજ્જનાશ્ચ પંક્તિભિ ર્ભુવિ સમુપવિવિશુઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tataste zataM zataM janAH paJcAzat paJcAzajjanAzca paMktibhi rbhuvi samupavivizuH| |
atha sa tAn panjcapUpAn matsyadvayanjca dhRtvA svargaM pazyan IzvaraguNAn anvakIrttayat tAn pUpAn bhaMktvA lOkEbhyaH parivESayituM ziSyEbhyO dattavAn dvA matsyau ca vibhajya sarvvEbhyO dattavAn|